________________
लोकप्रकाशेकश्चित्वर्गेऽपि गच्छति॥३१॥ तथाहु:-'ओसण्णमंसाहारा मच्छाहारा खुड्डाहारा' इत्यादि, तथा 'ओसणं उत्सर्पिणीकाललोके 8णरगतिरिक्खजोणिएसु उववजिहिति'त्ति श्रीजंबून० सूत्रे। तदा षड्वर्षवयसो, गरभं दधते स्त्रियः। सकृच्छं प्रवेशः ३४ सर्गेसुवतेऽभीक्ष्णमपत्यानि बहूनि ताः॥ ३२॥ बहुभिः पुत्रपौत्राद्यैः, क्लिश्यन्तेऽल्पायुषोऽपि ते । पापिनः पापि-10
भिवालविट्चरैर्विट्चरा इव ॥ ३३ ॥ यूकामत्कुणलिक्षाद्या, येऽप्यमी क्षुद्रजन्तवः । तुदन्ति तेऽपि दुष्टास्तान-11 ॥५५॥
जीर्णान्नान् गदा इव ॥३४॥ | एवं षष्ठेरके पूर्णे, संपूर्येतावसर्पिणी। उत्सर्पिणी प्रविशति, ततोऽमुष्या विलक्षणा ॥ ३५॥ आरम्भ|समये योऽयमुत्सर्पिण्या भवेदिह । पञ्चदशानां कालानां, स एवादिक्षणो भवेत् ।। ३६॥ ते चामी-आवल्या|१ऽऽनप्राण २ स्तोक ३ लव ४ मुहर्त ५ दिन ६निशाः७करणम् ८ नक्षत्र९पक्ष १० मास ११त्वंय १२ नानि च १३ हायन १४ युगे १५ च ॥ ३७॥ (आर्या) यद्यपि ग्रन्थान्तरे ऋतोराषाढादित्वेन कथनादत्र श्रावणमासे | ऋतोरारम्भो न घटते, तथापि भगवतीवृत्त्युक्तस्य ऋतौ श्रावणादित्वपक्षस्याश्रयणात् न दोष इति जम्बूप० वृ० । एवं च-नभःश्यामप्रतिपदि, करणे बालवाभिधे । उत्सर्पिणी प्रविशति, नक्षत्रेऽभिजिदाह्वये ॥ ३८॥ तदैव च प्रविशति, दुष्षमदुष्षमाभिधः । अरकः प्रथमोऽमुष्या, उत्सर्पिण्या मुखाधमः॥३९॥ अस्मिन् सर्वप-1 दार्थानां, वर्णगन्धादिपर्यवाःक्षणे क्षणे विवर्द्धन्ते, प्रभृति प्रथमक्षणात्॥४०॥प्राग्भावितोऽवसर्पिण्यां, यथाऽन-15 न्तगुणक्षयः।वर्णादीनामुपचयो, भाव्योऽत्रानुक्षणं तथा॥४ामनुजाः प्राग्वदत्रापि, बिलवासिन एव ते। आयु-IS २७
Jain Educat
onal
For Private Personel Use Only
imaw.jainelibrary.org