SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेशस्थानं, प्रथमं परिकीर्तितम् । सैकक्षणा द्वितीयं सा, तृतीयं द्विक्षणाधिका ॥५३॥ इत्यादि ॥ प्रतिप्रकृतिभेद अध्यवसायकाललोके यत्स्थितिभेदा असंख्यकाः। ततः प्रकृतिभेदेभ्यस्तेऽसंख्येयगुणा इति ॥ ५४॥ स्थितिबन्धाध्यवसायास्तेभ्योऽ- स्थानानि ३५ सर्गेST संख्यगुणाधिकाः। एकैकस्मिन् स्थितिस्थाने, बध्यमाने हि देहिभिः॥५५॥ तद्धेतवोऽध्यवसाया, नानाजीव-IST व्यपेक्षया। असंख्येयलोकवियत्प्रदेशप्रमिताः स्मृताः॥५६॥ एभ्यश्चाध्यवसायेभ्योऽप्यसंख्येयगुणानि च। ॥५६५॥ जिनदृष्टान्यनुभागबन्धस्थानानि कर्मसु ॥ ५७ ॥ जन्तोर्लेश्यापरिणामविशेषाः संभवन्ति ये । कषायोदयसंमिश्रास्तीव्रमन्दादयोऽमिताः ॥५८॥ जघन्यादेकसमयस्थितिकास्ते जिनः स्मृताः। उत्कर्षतोऽष्टसमयस्थितिकाः समवेदिभिः॥ ५९॥ स्युः साधकतमास्ते चानुभागबन्धनं प्रति । ततोऽनुभागबन्धस्य, स्थानान्युच्यन्त | उत्तमैः॥६०॥ एकैकस्मिन् स्थितिबन्धाध्यवसाये ह्यसंख्यशः। दृष्टाः केवलिभिर्नानानुभागवन्धहेतवः ॥११॥ |कषायमिश्रलेश्यानां, तीव्रमन्दादयो भिदः। स्थितिबन्धाशयेभ्यः स्युस्तदसंख्यगुणा हि ते॥ ६२॥ अनुभागसृजो जीवाध्यवसायाश्च ते द्विधा । कषायमिश्रलेश्यानां, परिणामात् शुभाशुभाः ॥ ६३ ॥ शुभैराधत्तेऽनुभागं, क्षीरखण्डरसोपमम् । जीवः कर्मपुद्गनानामन्यैर्निम्वरसोपमम् ॥ ६४ ॥ प्रत्येकमध्यवसाया, अशुभाश्च शुभाश्च ते । संख्यातिगानां लोकानां, प्रदेशैः प्रमिताः स्मृताः॥६५॥ शुभा विशेषाभ्यधिकाः, केवलं कथिता ॥५६५॥ जिनैः । अशुभाः किंचिदूनाः स्युयुक्तिस्तत्र निशम्यताम् ॥६६॥ यानेव रसबन्धस्याध्यवसायान् क्रमस्थितान् । संक्लिश्यमान ऊोर्ध्वमारोहत्यसुमानिह ॥ ७॥ विशुद्धयमानस्तानेवावरोहति क्रमादधः । शुभानां प्रकृ २८ Jain Education N ational For Private & Personal Use Only Morew.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy