SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education द्यमाः । येऽपि द्वेषसितित्विषोऽतिकठिनास्तान् वस्तुतः संस्तुतान् मन्ये प्रस्तुतकाव्यकाश्चनकषान् सम्यकूपरीक्षाक्षमान् ॥ ७४ ॥ ( शार्दूल०) विश्वाश्चर्यदकीर्त्तिकीर्तिविजय श्रीवाच केन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्री तेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वे श्रितः पूर्णतां सप्तत्रिंश उदीतचिद्रविरुचिः सर्गो निसर्गोज्ज्वलः ॥ ७५ ॥ tional इति महोपाध्यायश्रीविनयविजयगणिविरचिते श्री लोकप्रकाशे समस्तग्रन्थाख्यातसर्गानुक्रमसूचकः सप्तत्रिंशत्तमः सर्गः समाप्तः ॥ For Private & Personal Use Only jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy