Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 38
________________ OROR लोकप्रकाशे काललोके ३४ सगै ॥५५५॥ त्यन्ततन्मनाः॥६९॥ तस्याः सम्यक्त्वविषयां, प्रशंसां शक्रनिर्मिताम् । अश्रद्दधत्सरः कोऽपि. मनिरूपःमानिमित समेत्य ताम् ॥ ७० ॥ ऊचे तव गृहे लक्षपाकं तैलं यदस्ति तत् । दीयतां भिषजोक्तं मे, ततः सा मुमुदे भृ-11 सुलसारे शम् ॥७२॥ आहरन्त्याश्च तत्तूर्ण, भग्नं देवेन भाजनम् । एक द्वितीयं तृतीयं, नाखिद्यत तथाऽप्यसौ॥७२॥ तत-18 वतीवृत्तं स्तुष्टेन देवेन, द्वात्रिंशद्गुटिका ददे। आसां प्रभावाद् द्वात्रिंशद्, भवितारः सुतास्तव ॥७३॥ प्रयोजनेऽहं स्मर्तव्य, इत्युक्त्वा स तिरोदधौ । सर्वाभिरेकः पुत्रोऽस्त्वित्याजहे गुटिकास्त्वसौ ॥७४ ॥ द्वात्रिंशत्यथ गर्भेषु, कुर्वत्सु जठरव्यथाम् । स्मृतः स देवश्चक्रे द्राक, खास्थ्यं सा सुषुवे सुतान् ॥ ७५ ॥ सा चेयं सुलसा पञ्चदशोऽर्हनिर्म- २० माभिधः । षोडशो रेवतीजीवश्चित्रगुप्तो भविष्यति ॥ ७६ ॥ तथाहि-गोशालमुक्तया तेजोलेश्यया कृशिताङ्गकः। अन्येार्मेटिकग्रामे, श्रीवीरः समवासरत् ॥ ७७ ॥ अभूत्सलोहितं वर्चस्ततो वार्ता जनेऽभवत् । गोशालकतपस्तेजोदग्धोऽहन मृत्युमेष्यति ॥ ७८॥ तत् श्रुत्वा सिंहनामानमनगारं महारवैः । रुदन्तं प्रभुराहयेत्येवं माह कृपानिधिः ॥७९॥ त्वया किं खिद्यते नाहं, मरिष्याम्यधुना भुवि । विहृत्यान्दान् पश्चदशाध्यर्द्वान् गन्ताऽस्मि नितिम् ॥८॥ किं च त्वं गच्छ नगरे, रेवतीश्राविकागृहे । दे कूष्माण्डफले ये च, मदर्थ संस्कृते तया ॥८१॥ ताभ्यां नार्थः किन्तु बीजपूरपाकः कृतस्तया।स्वकृतेतं च निर्दोषमेषणीयं समाहर ॥ ८२॥ ततश्च मुनिना तेन, याचिता रेवती मुदा । कृतार्थ मन्यमाना खं, ददौ तस्मै तदौषधम् ॥ ८॥ भग ॥५५५॥ वानपि नीरागमनास्तदुदरेऽक्षिपत् । तत्क्षणात् क्षीणरोगोऽभूत्, संघः सर्वश्च पिप्रिये ॥८४॥ अर्जितानेकसुकृत शालकतपस्यामंदिकग्रामे, श्रीवासी भविष्यति ॥ ७ मता त्येवं साह कृपानिधान मृत्युमेष्यति मवासरत् ॥ ७७ ॥ अभूत्साहि गोशालमुक्तयलसा पत्रदशोऽहनिमः ।। en Education Internal For Private Personel Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106