Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 36
________________ लोकप्रकाशेस्यात्मा, शतकीर्तिर्भविष्यति । शङ्खस्यायं सहचरः, पुष्कलीत्यपराह्वयः॥ ४३ ॥ श्रीहैमवीरचरित्रे तु नवमः शंखवृत्तं काललोके केकसीजीवो दशमस्तु रेवतीजीव इति दृश्यते।सुता चेटकराजस्य, सुज्येष्ठा खीकृतव्रता। आतापनां करोति स्म, भाविजिनाः ३४ सर्गे निर्वस्त्राऽन्तरुपाश्रयम् ॥४४॥ इतः परिव्राट् पेढालो, विद्यासिद्धोगवेषयन् । विद्यादानोचितं पात्रमपश्यत्ता महा सतीम् ॥४॥ यद्यस्या ब्रह्मचारिण्याः, कुक्षिजस्तनयो भवेत् । तस्याहः स्यात्तदा व्याघीदग्धस्य वर्णपात्रवत् | ॥५५४॥ ॥४६॥ विचिन्त्यैवं धूमिकया, व्यामोहं विरचय्य सः।तद्योनावक्षिपद्वीजं,क्रमाजातश्च दारकः॥४७॥ सह मात्राअन्यदा सोऽगाजिनाभ्यर्ण तदा जिनम् । विद्याभृत्कालसन्दीपः, कोमा हन्तेति पृष्टवान् ?॥४८॥ स्वामिनोक्ते सत्य किनि, तमुपेत्य जहास सः। मारयिष्यसि मां त्वं रे, इत्युक्त्वाऽपातयत् पदोः ॥४९॥ अपहृत्यान्यदा साध्वीसकाशाजनकेन सः। समग्रा ग्राहितो विद्या, धीरः साधयति स्म ताः ॥ ५० ॥ रोहिण्या विद्यया व्यापादितो जन्मसु पञ्चसु । षष्ठे जन्मनि षण्मासायुषा तुष्टाऽपि नादृता ॥५१॥ प्राग्जन्मसाधनातुष्टा, भवेऽस्मिन् सप्तमे च सा । ललाटे विवरं कृत्वा, हृदि तस्य विवेश च ॥५२॥ ललाटविवरं त्वक्षि, जातं दिव्यानुभावतः। जघान कालसन्दीपं, सपेढालं च दाम्भिकम् ॥ ५३॥ प्राप्तो विद्याधरेन्द्रत्वं, नत्वा सर्वान् जिनेश्वरान् । नाट्यपूजां प्रभोः कृत्वा, रमते स्म यथासुखम् ॥ ५४॥ महादेव इति ख्यातो, रुद्र एकादशः स च ।।२५ एकादशो जिनो भावी, सत्यकी सुव्रताभिधः॥५५॥ द्वारकाधिपतिः कृष्णवासुदेवो महर्द्धिकः। भक्तः ॥५५४॥ श्रीनेमिनाथस्य, सद्धर्मः श्रावकोऽभवत् ॥५६॥ अष्टादश सहस्राणि, वन्दमानोऽन्यदा मुनीन् । स वन्दनेन २७ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106