Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रवाहस्य, खकुण्डनिर्गमावधि ॥ १७॥ ततः परं त्वेष यथा, शुभकालानुभावतः । नद्यन्तरसंहस्रानुषण वर्द्धते क्रमात् ॥ १८॥ तथा नद्यन्तरासगाद्भरितापात्तथा क्षितेः । शुष्यत्यपि प्रवाहोऽयं, दुष्टकालानुभावतः ॥१९॥ पद्मादिदनिर्गच्छत्प्रवाहापेक्षयैव च । स्याच्छाश्वतत्वमेतासा, ततो युक्तं यथोदितम् ॥ २०॥ चतुभिः कलापकं । निवसन्ति मनुष्यास्ते, प्रागुक्तेषु बिलेष्वथ । भीष्मेषु घोरध्वान्तेषु, स्तेनाः कारागृहेष्विव ॥२१॥ कृताकार्या इव बहिस्ते हि नागन्तुमीशते । गोपतेरुत्मतापस्य, करसंतापभीरवः ॥ २२॥ निशायामपि नेशास्ते, निर्गन्तुं बिलतो बहिः। असह्यं ददतो जाड्यं, विधोीता निशाचरात् ॥ २३॥ रजनी गतचन्द्रापि, निशाचरवधूरिव । भवेत्प्राणोपघाताय, तेषां शीतार्त्तिवेपिनाम् ॥ २४॥ ततः प्रातः प्रदोषे च, नात्युषणे नातिशीतले । निर्गच्छन्ति बिलेभ्यस्ते, शृगाला इव भीलवः॥ २५॥ उपेत्य गङ्गासिन्धुभ्यो, गृहीत्वा मत्स्यकच्छपान् । स्थले क्षिपन्ति पाकाथ, सद्यस्का दुर्जरा हि ते ॥२६॥ दिवा तरणितापेन, रात्री शैत्येन भूयसा ।। तेषामाहारयोग्याः स्युः, कथिता नीरसाश्च ते ॥ २७ ॥ मन्दाल्पजठराग्नीनामपक्काः सरसाश्च ते । न जीर्यन्तेऽग्न्यभावाच, तेषां पाकोऽप्यसम्भवी ॥ २८ ॥ आदाय पूर्वनिक्षिप्तान , प्सान्ति ते मत्स्यकच्छपान् । भविष्यभोजनार्थ च, निक्षिपन्ति पुनर्नवान् ॥ २९ ॥ जीविका स्यात्सदाऽप्येषां, यदेवं पापसाधनम् । स्युस्तिर्यञ्चो नारकाश्च, प्रायस्तत्तेऽपि पापिनः॥३०॥ सूत्रे च प्रायःशब्दोक्तेः, क्षुद्रान्नकृतजीविकः। अक्लिष्टाध्यवसायश्च, १ हिमवतो भरतनैकट्यात् तत्र नैव सिन्धुगंगाप्रवाहहान्यादि इति नैव कचिदाप्तोक्तं ।
१
३
Jain Educat
i
onal
For Private & Personel Use Only
How.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106