Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
देहादिपर्यायैः, किंतु वर्द्धिष्णवः क्रमात् ॥४२॥ प्रथमं षोडशाब्दानि, जनानामिह जीवितम् । वर्षाणि विंशतिं चान्ते, वर्द्धमानं शनैः शनैः॥४३॥ एकहस्तोच्चवपुषः, प्रथमं मनुजा इह । वर्द्धमानाः क्रमादन्ते,IST भवन्ति द्विकरोच्छ्रिताः॥ ४४ ॥ आहारादिवरूपं तु, तेषामत्रापि पूर्ववत् । प्रयान्ति दुर्गतावेव, मांसाहारा अमी अपि ॥४५॥ एवमाद्येऽरके पूर्णे, द्वितीयः प्रविशत्यरः।दुष्षमाख्यःप्रातिलोम्यात्, प्रागुक्तदुष्षमोपमः॥४६॥ प्रथमे समयेऽथास्य, पुष्करावर्त्तवारिदः। प्रादुर्भवेन्महीमाश्वासयन्नहन्निवामृतैः॥४७॥ पुष्करं नाम शस्ताम्बु, तेनावर्त्तयति क्षितेः। संहरत्यशुभावस्थां, पुष्करावर्तकस्ततः॥४८॥ तत्तत्क्षेत्रप्रमाणः स्याद्विष्कम्भायामतः स| च । तीव्रार्कतापच्छेदाय, चन्द्रोदय इव क्षितः॥४९॥ क्षणात् क्षेत्रमभिव्याप्य, सर्वस मृदु गर्जति । सान्त्वय-2 निव भूलोकं, दुष्टमेघैरुपद्रुतम् ॥५०॥ स चाभितः प्रथयति, विद्युतो द्युतिमालिनीः । शुभकालप्रवेशार्हा, इव मङ्गलदीपिकाः॥५१॥ मुशलस्थूलधाराभिः, स च वर्षन् दिवानिशम् । निर्वापयति भूपीठं, स्वादुखच्छहितोदकः ॥५२॥ स सप्तभिरहोरात्रै, रेतःलेहामृतार्द्रिताम् । क्ष्मां कुर्याच्छान्तसंतापां, प्राणेश इव वल्लभाम् ॥५॥ ततस्तस्मिन्नुपरते, पुष्करावर्तकाम्बुदे । प्राप्तवार इव प्रादुर्भवति क्षीरवारिदः ॥५४॥ सप्त प्राग्वदहोरात्रान्, सोऽपि वर्षन् दिवाऽनिशम् । चारुगोक्षीरतुल्याम्बुर्वर्णादीन् जनयेत् क्षितौ ॥५५॥क्षीराब्दे विरते तस्मिन् , घृतमेघो घृतोदकः । सप्त वर्षन्नहोरात्रान् , लेहं जनयति क्षितेः॥५६॥ अहोरात्रांस्ततः सप्त, वर्षन्नमृतवारिदः। नानौषधीजनयति, नानावृक्षलताङ्कुरान् ॥ ५७॥रसमेघस्ततः सप्ताहोरात्रान् सुरसोदकः । वनस्पतिषु
Jain Educat
i onal
For Private
Personal Use Only
M
ww.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106