Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 30
________________ लोकप्रकाशे कालो ३४ सर्गे ॥५५१॥ ०. erserceaeeserceneeeeesernerserversea तिक्तादीन , जनयेत् पञ्चधा रसान् ॥५८॥ पश्चानामेव भेदानां, यद्रसेषु विवक्षणम् । तल्लवणमधुरयोरभेदस्य उत्सर्पिणीविवक्षया ॥ ५९॥ माधुर्यरससंसर्गो, लवणे स्फुटमीक्ष्यते । स्वादुत्वं लवणक्षेपे, भवेत् सर्वरसेषु यत् ॥ ६॥ दुषमारक: अत्युत्तमा अमी मेघाः, पुष्करावर्तकादयः। जनयन्ति जगत्वास्थ्यं, पञ्चेव परमेष्टिनः॥६१॥आद्योऽत्र शमये-16 दाह, द्वितीयो जनयेच्छुभान् । वर्णगन्धरसस्पर्शान् , भुवः स्नेहं तृतीयकः ॥ ६२॥ तुर्यो वनस्पतीन् सर्वान्, पञ्चमस्तद्गतान् रसान् । आहुः प्रयोजनान्येवं, पञ्चानामप्यनुक्रमात् ॥ ६३ ॥ ततः क्रमाद्भवेद्भूमिभूरिभिर्नवपल्लवैः। वृक्षगुच्छलतागुल्मतृणादिभिरलङ्कता ॥६४॥ तदा प्रसन्ना तृप्ता च, भूमि ति नवाङ्करा । रोमाञ्चितेवर भूयिष्ठकालेन कृतपारणा ॥६५॥ प्राप्तधातुक्षया शुष्का, या मृतेवाभवन्मही । सा पुनयौवनं प्रापि, सत्कालेन । रसायनैः॥६६॥ मनोरमां सुखस्पा, प्रोत्फुल्लद्रुममण्डिताम् । तदा विलोक्य ते भूमि, मोदन्ते बिलवासिनः ॥ ६७ ॥ ततो विलेभ्यस्ते मातृगर्भेभ्य इव निर्गताः। अपूर्वमिव पश्यन्ति, विश्वं प्राप्तमहासुखाः ॥ ६८॥ गणशस्तेऽथ सम्भूय, वदन्त्येवं परस्परम् । जातो भोः सुखकृत्कालो, रमणीयं च भूतलम् ॥ ६९॥ वनस्पतिभिरेभिश्च, दलपुष्पफलाश्चितैः। मधुरैः पावनैः पथ्यैराहारो नो भवत्वथ ॥७॥ अतःपरं च यः कोऽपि, मत्स्यकूर्मादिजाङ्गलैः। करिष्यत्यशुभवृत्ति, स पापोऽस्मद्गणाद्वहिः॥७१॥ तस्य नामापि न ग्राह्य, बीक्षणीय मुखं न च । छायाऽप्यस्य परित्याज्या, दूरेऽङ्गस्पर्शनादिकम् ॥७२॥ इति व्यवस्था संस्थाप्य, ते रमन्ते यथा सुखम् । भूतलेऽलङ्कृते विष्वग, रम्यैस्तृणलतादिभिः ॥७३ ॥ कुतश्चित्पुरुषात्तेऽथ, जातिस्मृत्यादिशालिनः। For Private Personal Use Only jainelibrary.org Jain Education

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106