Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे काललोके ३४ सर्गे
॥ ५४८ ॥
गणभृन्नन्दिषेणो यात्रार्थमागतः । सत्प्रभावाश्रयं यत्राजितशान्तिस्तवं व्यधात् ॥ ८० ॥ जनकोटौ यथाकामं, भोजितायां यदयते । तदेकेनोपवासेन, सुकृतं सिद्धभूधरे ॥ ८१ ॥ इत्याद्यर्थतः श्रीशत्रुञ्जयकल्पादौ ॥ प्रायः पापविमुक्ताः स्युस्तिर्यञ्चोऽत्र निवासिनः । प्रयान्ति सद्गतावेव स्पृष्ट्वैनं श्रद्धया गिरिम् ॥ ८२ ॥ सर्वेषामपि तीर्थानां यात्रया विश्ववर्त्तिनाम् । यावदुत्पद्यते पुण्यं तावत्सिद्धाद्रियात्रया ॥ ८३ ॥ यश्चैत्यं जिनबिम्बं वा, कारयेत्सिद्धपर्वते । स भुक्त्वा सार्वभौमत्वं भवेद्देवो महर्द्धिकः ॥ ८४ ॥ ध्वजं छत्रं पताकां च स्थालभृङ्गारचामरान् । विद्याधरो भवेद्दत्त्वा रथं दत्त्वा च चक्रभृत् ॥ ८५ ॥ आहुर्विद्याप्राभृते च नामान्यस्यैकविंशतिम् । यथाऽनुभावं कृप्तानि मुनिखर्गिनरादिभिः ॥ ८६ ॥ तथाहुः - “विमलगिरि १ मुत्तिनिलओ २ सितुंजो ३ सिद्धखित्त ४ पुंडरिओ ५ । सिरिसिद्धसेहरो ६ सिद्धपद्दओ ७ तित्थराओ य ८ ॥ १ ॥ बाहुबली ९ मरुदेवो १० भगीरहो ११ सहसपत्त १२ सयपत्तो १३ । कूडसयट्टुत्तरओ १४ नगाहिराओ १५ सहसकमलो १६ ॥ २ ॥ ढंको १७ कवडिनिवासो १८ लोहिच्चो १९ तालझउ २० कथंवृत्ति २१ । सुरनरमुणिकयनामो सो विमलगिरी जय तित्थं ॥ ३ ॥ एष चाशाश्वतो नाशान्मूलानाशाच शाश्वतः । ततः सोभयधर्मत्वाच्छाश्वतप्राय उच्यते ॥ ८७ ॥ अथ प्रकृतं -
अङ्गारमुर्मुरप्राया, भूमिर्भस्ममयी तदा । देहिभिर्दुष्करस्पर्शा, सतीव व्यभिचारिभिः ॥ ८८ ॥ कुरूपाश्च कुवर्णाश्च, दुर्गन्धा दुष्टलक्षणाः । हीनदीनखरा दुष्टगिरोऽनादेयभाषिताः ॥ ८९ ॥ निर्लज्जाः क्लेशकपटवैरद्रो
Jain Education International
For Private & Personal Use Only
श्रीशत्रुञ्जय मानादि
२०
२५
॥ ५४८ ॥
२८
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106