Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Seeeeee
लोकप्रकाशे
॥५४४॥
तिचारभेदतः। आद्यस्तत्र बद्धेऽपि, काले निर्णेक्ति चीवरम् ॥ ७॥ परिधत्ते विभूषायै, श्लक्षणं सारं तदीहते। पंचमारकदण्डपात्रादिकं मृष्टं, कृतशोभं बिभर्ति च ॥ ७६॥ मात्राधिकं चेहते तत्, बकुशोऽयमिहादिमः। अन्यस्तु वर्णने बकुनखकेशादि, विना कार्य विभूषयन् ॥७७॥यकुशो द्विविधोऽप्येष, स्वस्येच्छति परिच्छदम् । पाण्डित्यादियश:-18 शकुशीलः काङ्की, सुखशीलः क्रियालसः॥ ७८॥ तथोक्तं पञ्चनिन्थ्यां -" तह देससबछेयारिहेहिं सबलेहिं संजुओ। बउसो । मोहकखयत्थमन्भुडिओ य सुतंमि भणियं च ॥॥१॥ उवगरणदेहचुकरखा रिद्धिजसगारवासिया| निच्चं । बहुसबलछेयजुत्ता निग्गंथा बाउसा भणिया ॥२॥" शीलं यस्येह चारित्रं, कुत्सितं सकुशीलकः। प्रति-हा सेवाकषायाभ्यां, द्विविधः स प्रकीर्तितः॥७९॥ द्वैधोऽध्ययं पञ्चविधो, ज्ञानदर्शनयोर्भवेत् । तपश्चारित्रयोश्चैव, यथासूक्ष्मे च तादृशः॥ ८॥ स ज्ञानादिकुशीलो यो, ज्ञानादीनुपजीवति । यथासूक्ष्मस्तु स स्याद्यः, प्रीयते खप्रशंसया ॥८॥ ज्ञानादिषु कुशीलाः स्युः, पश्चामी प्रतिसेवया । कषायतोऽथ ज्ञानादिकुशीलान् ब्रूमहे परान् | ॥८२॥ यः कषायैः संज्वलनैस्तपो ज्ञानं च दर्शनम् । अनुयुले कषायण, स ज्ञानादिकुशीलकः ॥ ८३ ॥ शापं यच्छंश्च चारित्रकुशीलः स्यात् कषायतः। यथासूक्ष्मश्च मनसा, यः क्रोधादिकषायकृत् ॥ ८४ ॥ यद्वा कषायैः २५ क्रोधाद्यैर्यो ज्ञानादिविराधकः । कषायतः स ज्ञानादिकुशील इह कीर्तितः ॥८५॥ पुलाकमिह निःसारं, धान्यं ॥५४४॥ तादृक्चरित्रयुक । स लब्धिप्रतिसेवाभ्यां, पुलाको द्विविधः स्मृतः॥८६॥ यतिर्यया चक्रिसैन्यमपि चूर्णयितुं क्षमः । लब्धिः सा स्यात्पुलाकाख्या, तां सङ्घादिप्रयोजने ॥ ८७॥ प्रयुञ्जानो भवेल्लब्धिपुलाकोऽन्यस्तु पश्चधा ।।
२८
For Private Personal use only
Jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106