Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे स्नुषाः श्वशुरयोः सम्यग, विनयं न वितन्वते । प्रसादमुचितं तेऽपि, वधूटीषु न कुर्वते ॥ ४५ ॥ यैः सर्व- पंचमारक३४ सर्गे स्वव्ययैः पोषं, पोषमुद्वाह्य वर्द्धिताः। तेभ्यः पितृभ्यो भिन्नाः स्युः, क्रोधान्धाः स्त्रीमुखाः सुताः ॥ ४६॥ वर्णनम्
प्रविश्य हृदयं पत्युः, खरा वक्रमुग्दी वधूः। पितृपुत्रौ पृथक्कुर्यात्, कुञ्चिकेवाशु तालकम् ॥४७॥ मातापित्रो॥५४३॥ रविश्वासः, श्वश्रूश्वशुरयोः पुनः। विश्वासः परमः पत्नीवचसा हन्ति मातरम् ॥४८॥ नापि पुष्णन्ति संपन्नाः,
पितृमात्रादिपक्षजान् । पत्नीवग्यांश्च पुष्णन्ति, वित्तवस्त्राशनादिभिः॥४९॥ स्नुषासुतेषु प्रौढेषु, गृहे विषयसेविषु । सेबन्ते विषयान् वृद्धाः, पितरोऽपि गतत्रपाः॥५०॥ वलीलुलितचर्मापि, पलितश्वेतकूर्चकः । कम्नः श्लथोऽपि नो बालासुद्वहन् लज्जते जनः ॥५१॥ विक्रीणते मुताः केचिहुरवस्थाः सुतानपि । आसन्नमृत्यये दधुः, स्वपुत्री धनलिप्सवः ॥५२॥ राजामात्यादयो येऽपि, न्यायमार्गप्रवर्तकाः । ते परान् शिक्षयन्तोऽपि, स्वयं स्युर्व्यभिचारिणः ॥५३॥ साकूतोक्तिकटाक्षीधैः, स्तनदोर्मूलदर्शनैः। गणिका इव चेष्टन्ते, निस्त्रपाः कुल
योषितः॥ ५४॥ मातुः खनः समक्षं स्युः, पुनाद्या भाण्डवादिनः। श्वशुरादिसमक्षंच, वदन्त्येवं स्नुषा अपि ST॥५५॥ बञ्चकाः खार्थनिष्ठाश्च, स्युमिधः स्वजना अपि । वृत्तिं कुर्वन्ति वणिजो, दम्भैः कूटतुलादिभिः ॥५६॥
हानिः प्रत्युत वाणिज्ये, दुष्कराऽऽजीविका नृणाम् । न च लाभोऽपि संतुष्टिस्तृष्णा स्यादधिकाधिका ॥ ५७॥ ॥५४३॥ बहवो दुर्विधा लोका, खिद्यन्तेधनकाङ्कया। विषयाणां तृष्णयैव, पूरयन्त्यखिलं जनुः ॥५८॥ रूपचातुयुदारेषु, निजदारेषु सत्खपि । परदारेषु मन्यन्ते, रन्त्वाऽऽत्मानं गुणाधिकम् ॥ ५९॥ स्यादकिश्चित्करो लोके,
FormernoranraoraemoneROO202012900
२५
Jain Education
a
l
For Private & Personel Use Only
Navjainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106