Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
__ इह हि संसारिणां चतुर्गतिगर्तनिपातमहाकष्टसन्तापाध्मातशरीरमानसानां तद्व्यवच्छेदाय सत्प्रवृत्तिनिबन्धनं जिनेन्द्रसपर्यादिष्वष्टादशसु द्वारेषु प्रतिद्वारं स्वरूप-फलाद्यभिधायकवृत्तद्वयमुक्ताफलालङ्कतं धर्मशिक्षाभिधानमहामुक्ताकलापरूपं चत्वारिंशद्वृत्तप्रमाणं प्रकरणं श्रीजिनवल्लभसूरिराविश्चकार । तत्र चादौ तावद्विघ्नविनायकोपशान्तये शिष्टसमयपरिपालनाय चेष्टदेवतानमस्कारं षडरकचक्रबन्धेन स्वनामाङ्कितेनाह—
नत्वा भक्तिनताङ्गकोऽहमभयं नष्टाभिमानक्रुधं विज्ञं वर्द्धितशोणिमक्रमनखं वर्षं सतामिष्टदम्। विद्याचंक्रविभुं जिनेन्द्रमसकल्लब्धार्थपादं भवे
वेद्यं ज्ञानवतां विमर्शविशदं धर्म्य पदं प्रस्तुवे॥१॥ व्याख्या-अहं जिनेन्द्रं नत्वा धर्म्य पदं प्रस्तुव इति सम्बन्धः। तत्र नत्वा प्रणम्य, कमित्याह-जिनेन्द्रं जितराग-द्वेष-मोहेषु जिनेषु सर्वेष्वपि चत्वारिंशदतिशयोपेतत्वेन इन्द्रं स्वामिनम्। कीदृशोऽहम्? भक्त्या सबहुमानबाह्यप्रतिपत्त्या नतं प्रह्वीभूतम् अङ्गं शरीरं यस्य स तथा। स एव स्वार्थिककप्रत्ययान्तत्वाद् भक्तिनताङ्गकः। अहमित्यात्मनिर्देशे। किंविशिष्टं जिनेन्द्रम्? अभयम् इहलोकभयादिसप्तविधभयविकलम्। भयस्य च नोकषायविशेषस्याभावेन नवनोकषायवैकल्यमुपलक्ष्यते, तेन सर्वनोकषायरहितमित्यर्थः। तथा नष्टाभिमान-क्रुधं विलीनाहङ्कार-क्रोधम् । अत्राप्यभिमान-क्रोधाभ्यां कषायाश्चत्वारोऽपि सप्रभेदा उपलक्ष्यन्ते, तेन षोडशकषायरहितमित्यर्थः। अनन्तानुबन्धिकषायसहचरोदयत्वाद् मिथ्यात्वस्य तस्याप्यभावोऽवबोद्धव्यः। एतावता हेयपक्षहीनमुक्तम्। तथा विशेषेण जानाति वेत्तीति नाम्युपधेत्यादिना कप्रत्यये विज्ञमिति। विमलकेवलज्ञानावलोकेन १. नाम्युपधप्रीकृगृज्ञां कः-इति कातन्त्रव्याकरणे ४ । २१ ५१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142