Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
રૂર
जुत्तीए अविरुद्धो सयागमो सा वि तयविरुद्ध त्ति। इय अन्नुन्नाणुगयं उभयं पडिवत्तिहेउ ति ।।
[इति] वचनात् शुभेतरयोर्भवयोरवश्यमस्य गतिः, ततश्च चेतनस्य स्वपरज्ञस्यः, तदात्मनो देवाद्युत्पत्तिस्थानाश्रयणं तत्सम्बद्धान्यनिमित्तं अन्यानेयस्य सतस्तदाश्रयणत्वात्। उपभुक्तातिस्निग्धपरिपूर्णक्षीरादिभोजनचक्रवर्तिमहार्हशय्याश्रयणवदिति, यत्तदन्यत् सम्बद्धं द्रव्यं तत्पुण्यमित्यतोऽप्यनुमानादस्य सिद्धिः। अस्य च देवाद्यायुःप्राप्तिहेतुत्वेन तत्रापि तत्सुखविशेषावाप्तिहेतुत्वेन चाऽवान्तरासंख्येयभेदत्वं प्रतिपत्तव्यमिति। आगमस्त्वत्र पूर्वोक्तः प्रसिद्ध एव। आस्रवस्तु आस्तूयते-परिपूर्यते स्रोतोभिरिव पापजलैरात्मसरो यैस्ते आस्रवा:-कषायादयः, अथवा आस्रवति यत: कर्म स आस्रवः कायवाङ्मनोव्यापारः, अयमपि स्वसंवेदनप्रत्यक्षसिद्धः, सर्वेषामपि कायादिव्यापारस्य स्वकीयस्वात्मनैवानुभूयमानत्वात्। संवेद्यमानशुभाशुभप्रकृतिबन्धनिमित्तत्वेन चानुमानगम्योऽपि। तथाहि आत्मनां कर्मबन्धो बन्धनिमित्तविशेषप्रयुक्तो बन्धत्वात्, स्नेहाभ्यक्तरजोबन्धवत्। यदत्र स्नेहस्थानीयं दुष्टमनोव्यापारादिरूपं कषाया-ऽविरत्यादिकं तदेवास्त्रव इति । आगमश्चात्रापि पूर्वोपदर्शित एव द्रष्टव्यः। ततश्च पुण्यं चास्रवश्चेति पुण्यास्रवौ भिन्नौ पृथग्भूतौ प्रत्येकमित्यर्थः। षड्भिर्गुणिताः षड्गुणास्ते च ते सप्त च षड्गुण-सप्त, द्विचत्वारिंशदिति यावत्ततश्च षड्गुणसप्तभिः प्रकारैः षड्गुणसप्तधेति । पुण्यं द्विचत्वारिंशद्भेदमास्रवश्चेत्यर्थः। अत्र च आयुघृतमितिवत् कार्ये कारणोपचारात् स्फुटतरोपलभ्यमानतत्कार्यरूपाः प्रकृतयः पुण्यशब्देनोच्यन्ते । एवं पापेऽपि भावनीयम् । ताश्च भवोपग्राहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142