Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 90
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् चित्तत्वम्, स्थैर्य प्रारब्धकार्यस्य कथञ्चिद्विघ्नाकुलत्वेऽपि व्यवसायादचलनम्, औदार्यं स्वजीवितनिरपेक्षत्वेन परप्राणपरिरक्षणम्, निःशङ्कवित्तव्ययेच्छा वा । आराद्दूरे याताः पापेभ्य इत्यार्याः शिष्टास्तेषां चर्या समाचारः साप्तपदीनसख्यत्वादिलक्षणः पूर्वोक्त एव । विनयः गुर्वादिष्वासनदानादिप्रतिपत्तिः, नयः पैशुन्यद्रोहादित्यागरूपो न्यायः, दया नि:कारणं परदुख:प्रहाणेच्छा, दाक्ष्यं क्षिप्रकार्यकारिता, दाक्षिण्यं परोपरोधवृत्तिता। ततश्च व्रतानि च नियमाश्चेत्यादिद्वन्द्वे, तेषां लक्ष्मीः श्रीस्तत्तद्गुणबाहुल्यं तस्याः। इह च यद्यपि शमगाम्भीर्यादीनां मानसिकत्वं तथापि तत्कार्यस्य निर्विकारत्वादेः शरीर एवाभिव्यक्तेः शारीरगुणेषु दर्शनमविरुद्धमेव । यत्र चात्मनीतौ वाङ्मनःशरीराणामपवर्गोपयोगिन्यत्यन्तविशुद्धिस्तत्र सर्वान्यधर्म्यपदेभ्य उद्यत्वं युक्तमेवेति पर्यालोच्योद्देशे उद्यत्वमुक्तमिति । तथा 'शब्दाः समासवन्तो भवन्ति यथाशक्ति गौडीया [रुद्रट काव्यालं० २।५] ' इति वचनादत्र गौडीया रीतिरिति वृत्तार्थः॥ १९ ।। अथ नवमं क्षान्तिद्वारं विवृण्वंस्तस्या एव कार्योपदर्शनद्वारेण कर्तव्यतोपदेशमाह प्रीत्या भीत्या च सर्वं सहति किल शठोऽप्यश्रुते चेष्टमेवं कार्यं कुर्यात् क्षमी यन्न तदिह कुपितः स्पष्टमेतजनेऽपि। तस्मादप्युग्ररागद्विषि मिषति रिपौ सर्वशास्त्रोदितायां सर्वाभीष्टार्थलाभप्रभवकृति सदा वर्तितव्यं क्षमायाम्॥२०॥ व्याख्या-वर्तितव्यं क्षमायामिति योगः। कुतः? यतः शुभभावं विनाप्येषा क्षान्तिर्विधीयमानाऽभीष्टफला भवति। कथमित्याह-प्रीत्या अत्यन्तप्रेम्णा कश्चित्कामी शठोऽपि कान्तायां वञ्चनापरिणामवानपि। आस्तामशठ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142