Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
1919
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
कुटिलरोमरेखारूपम्। ततः केत्याह-वक्रता मायैकनिष्ठमानसता। तथा नाभीतः उदरकूपिकायाः सकाशाद् नीचता पृथग्जनरूपता, तादृग्जनानुरागिता वा। अपि चेति समुच्चये। तथा कुचतटान्निबिडबन्धस्तनच्छलात् काठिन्यम् अनार्द्रहृदयत्वम्, निरुपरोधशीलतेति यावत्। तथा तुच्छता स्वल्पसुखदुःखहेतावपि सातिशयप्रमोदविषादिता । कुत इत्याहअवलग्नात् कृशतरमध्यप्रदेशात्। सर्वं चैतत् कालुष्यचपलतादिकमन्वर्थतो वामानां लग्नम्। तत्रानुगतः सम्बद्धोऽर्थः कलुषभावादिलक्षणस्तस्मात् । अयमभिप्रायः, कालुष्यादिकं हि केशादिषु तावत् पारमार्थिकमेवान्वर्थवशात्तद्योषित्स्वपि, ततश्च केशादिपरिचयात्तत्तत्र लग्नमित्युत्प्रेक्षितम्। वामानामित्यस्यन्वर्थतो विपर्यस्तबुद्धीनामत एव तत्तत्कालुष्यादिग्रहणोचितत्वं तासामिति। योषितामेकरूपाणामपि तत्तत्संज्ञाभावनावशाद्भोगवैराग्यहेतुत्वम्। तथाहि-तासु तिस्रः संज्ञास्तत्र निमित्तसंज्ञा तावद्दन्तौष्ठमित्यादिका दन्तौष्ठत्वादिनिमित्ता। अनुव्यञ्जनसंज्ञा तु दन्तरत्नं मुखवानलं चन्द्रमुखीत्यादिका। अशुभसंज्ञा तु अस्थिमांसमित्यादिका। तदत्र प्रथमवृत्ते चक्षुः दिक्ष्वित्यादौ तावन्निमित्तसंज्ञा, द्वितीये कालुष्यं कचेत्यादौ तत्त्ववृत्त्याऽशुभसंज्ञाभावनम्। तथा चोक्तमुदयनेन न्यायतात्पर्यपरिशुद्धौ [पृ० २४७] दन्तौष्ठमित्यनुरागः। अस्थिमांसमिति वैराग्यं श्यामेति हर्षः। पाकजमिदं मांसपार्थिवरूपमिति माध्यस्थम् । मुखामोद इत्यामोदः।
औपाधिकोऽयमस्य, सहजस्तु पूतिरिति वैमुख्यम्। अहो मधुरमेतन्मुखावर्जितं ताम्बूलमिति प्रवृत्तिः। उच्छिष्टमिदमिति निवृत्तिः। प्रेयसीस्पर्श इत्युत्सवः। पार्थिवद्रव्यमात्रस्पर्श इति न किञ्चित् । बहुकेशीत्यनुरागः। मज्जधातुमला इमे बहवः श्मशानतराविव संसक्ता इत्युद्वेगः। पीनस्तनीत्यानन्दः। स्फिनिर्विशेषौ पललपिण्डावित्यलं प्रत्ययः। मृतशरीरादचेतनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142