Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 128
________________ परिशिष्ट-२ २८ परिशिष्ट-१ धर्मशिक्षायाः पद्यानुक्रमणी | आदिपद पद्याङ्क पृष्ठाङ्क || आदिपद पद्याङ्क पृष्ठाङ्क | अर्थे निःसीनि पाथः २६ ७१ प्रोत्सर्पद् दर्पसर्पन् १६ ५५ इत्यादिप्रथितप्रभाव० ७ १६ । प्रोल्लेसे गुणवल्लिभिः ३५ ८६ उद्धावत्क्रोधगृध्रे० २७ ७३ । भक्तिश्चैत्येषु ३ १० उद्यद्दारिद्र्यरुन्द्र० ३२ ८२ | भो भो भव्या भवाब्धौ २ ६ कान्ता कान्तापि तापं २५ ६९ । मानः सन्मानविघ्नः २४ कालुष्यं कचसञ्चया० २९ ७६ । मिथ्यात्वोदञ्चदौर्वे ३९ ९२ चक्रे तीर्थकरैः स्वयं ६ १६ । मुक्तौ गन्तरि चक्षुर्दिक्षु क्षिपन्ती ७४ । मूलं धर्मद्रुमस्य जीवा भूरिभिदा १२ २६ । रागद्वेषप्रमादा० ज्ञानादित्रयवान् विद्याकन्दासिदण्डः तथ्या पथ्या यथार्थ ५९ । विद्वत्प्रेयसि तद्गेहे प्रस्तुत० ५ १५ , व्यपोहति विपद्भरं त्वग्भेदच्छेदखेद० १० २२ । शिक्षा भव्यनृणां ४० ९४ तेने तेन सुधांशु० ८४ । संसारार्णवनौ दशविधयतिधर्म ६३ । सख्यं साप्तपदीन० नत्वा भक्तिनताङ्गको० २ । सम्यग्ज्ञानगरीयसां निद्रामुद्रां विनैव ११ २४ । सर्पत्कन्दर्पपांशु० प्राहुर्दाहकमेव ३६ ८७ । सर्वज्ञोक्तमिति १३ ४८ प्रीत्या भीत्या च सर्वं २० ६१ । स स्नातश्चन्द्रिकाभिः ९ खत्खड्गाग्रभिन्नो० २३ ६६ । सुखी दुःखी रंको १७ ५७ पता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142