Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 137
________________ परिशिष्ट - ३ १०८ सा बलं वाहणं गहाय गया इंदपुरं नयरं । तस्स इंददत्तस्स रण्णो बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइ - णूणं अन्नेहिंतो राईहिं लट्ठयरो, आगया । ततो तेण ऊसियपडायं नयरं कारियं । तत्थ एगंमि अक्खे अट्ठ चक्काणि, तेसिं पुरओ ठिया धीउल्लिया, सा अच्छिमि विंधियव्वा । तओ इंददत्तो राया संनद्धो निग्गओ सह पुत्तेहिं । सावि कण्णा सव्वालंकारविभूसिया एगंमि पासे अच्छइ, सो रंगो रायाणो ते य दंडभडभोइया जारिसो दोवईए। तत्थ रण्णो तो सिरिमाणी नाम कुमारो, सो भणिओ - पुत्त ! एसा दारिया रज्जं च घेत्तव्वं, अतो विंधेहि पुत्तलियंति । ताहे सो अकयकरणो तस्स समूहस्स मज्झे धणुं चेव गिण्हिउं न तरइ, कहवि णेण गहियं, तेण जओ वच्च तओ वच्चउत्ति मुक्को सरो, सो चक्के अब्भिडिऊण भग्गो । एवं कस्सति एगं अगं वोलीणो कस्सति दोण्णि, अन्नेसिं बाहिरेण चेव णीइ । ताहे राया अद्धितिं पकतो - अहो ! अहं एएहिं धरिसितो त्ति । ततो अमच्चेण भणितो कीस अधिई करेसि ?, राया भणइ - एएहिं अहं अप्पहाणो कतो । अमच्चो भणइअत्थि अन्नो तुम्ह पुत्तो मम धूयाए तणतो, सुरिंददत्तो नाम, सो समत्थो विंधिउं । अभिण्णाणाणि य से कहियाणि, कहिं ?, सो दरसितो। ततो राइणा अवगूहितो भण्णति- जुत्तं तव अट्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिंमि विंधेत्ता रज्जं सुकलत्तं निव्वुइं दारिइं संपावित्तए । तओ कुमारो जहा आणवेहित्ति भणिऊण ठाणं ठाइऊणं धणुं गेण्हति, ताणिऽवि दासरूवाणि चाउद्दिसिं ठियाणि रोडंति, अन्ने य उभयपासिं गहियखग्गा दो जणा, कहवि लक्खस्स चुक्कइ ततो सीसं छिंदेयव्वंति । सोऽवि उज्झातो पासे ठितो भयं देइमारिज्जसि जइ चुक्कसि, ते बावीसंपि कुमारा मा एसो विंधिस्सइत्ति ते विसेसलुंठणाणि विग्घाणि करेंति । तओ ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊण तंमि लक्खे निरुद्धाए दिट्ठीए अन्नं मयं अकुणमाणेण सा धीउल्लिया वामे अच्छिंमि विद्धा । तओ लोगेण ओकिट्टिकलणायकलयलोम्मिस्सो साहुक्कारो कतो । जहा तं चक्कं दुक्खं भेत्तुं एवं माणुस्सत्तणंति ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142