Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
८१
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
एवं दोषाभावेन तत्स्वरूपमभिधाय च गुणसद्भावेनापि तदनुप्रासालङ्कारविशेषेणाह
विद्वत्प्रेयसि सद्रीयसि परानन्दाश्रयस्थेयसि, स्फीतश्रेयसि नाशितैनसि सदा सम्यग्गुणज्यायसि। सज्ज्ञानौकसि धर्मवेधसि हुताविद्यावितानैधसि,
कोऽनन्तौजसि तारतेजसि जिने संदेग्धि वृन्दीयसि॥३१॥ व्याख्या-ईदृशेऽपि जिने कः संदेग्धीति सम्बन्धः। कीदृशे? अविद्याः असम्यग्ज्ञानरूपाः संशयविपर्ययानध्यवसायादयस्तासां वितानः समूहः स एवासाररूपत्वादेध इन्धनं ततो हुतं भस्मसात्कृतमविद्यावितानैधो येन स तथा तत्र । एतदपि कुत इत्यत आह–नाशितम् अन्तं नीतमेनः पापं येन स तथा तत्र । पापाभावे हि क्वाविद्यासद्भाव इति भावः। अत एव सज्ज्ञानं समस्ता विद्या हेत्वावरणाभावाच्छोभनोऽवबोधः केवलरूपस्तस्यौकः गृहं तत्र । तथा सदा सर्वदा सम्यग्गुणैस्तात्त्विकधर्मैः सद्दर्शनादिभिर्व्यायसि प्रशस्ये बृहत्तरे वा। ततश्च परः प्रकृष्ट आनन्दः सुखविशेषस्तस्याश्रयः आवासो मोक्षलक्षणस्तत्र स्थेयान् स्थिरतरस्तत्र, यः केवलज्ञानाद्यनन्तरं मोक्षं प्राप्त इति भावः। तत्र च स्फीतम् अत्यन्तवृद्धं श्रेयः कल्याणमनन्तपञ्चकरूपं यस्य स तथा तत्र । तथा विदुषां सम्यग्दृष्टित्वेन तात्त्विकपण्डितानां प्रेयसि प्रियतमे। तथा सतां सज्जनानां गरीयसि गुरुतरे, सर्वतोऽप्यभ्यधिकगुणत्वादिति भावः। तथा धर्मस्य श्रुतचारित्रादिरूपस्यापि वेधसि स्रष्टरि, आदौ तेन तस्योपदेशात्। तथा अनन्तमपर्यन्तमोजो वीर्यान्तरायक्षयाद्वीर्यं यस्य स तथा तत्र। तथा तारतेजसि दीप्रप्रभावे। तथा वृन्दीयसि वृन्दारकेऽर्थात् सद्गुणानां जनानाम्। वृन्दारक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142