Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
विवेकिनां भयकरत्वाद्विषधराः सर्पास्तेषां ग्रासः अन्तनयनं तत्र गृध्यन्नत्यन्ताभिलाषुकः खगेन्द्रः गरुडस्तद्विषयनिर्वेदोत्पादकत्वेन सर्वथा तत्परिहारकत्वात् । तथा दुर्बोधो मिथ्यारूपो दुष्टोऽवगमः स एव सज्ज्ञानप्रहतिमहापराक्रमवत्त्वाद्योधः सुभटः ततश्च क्रुध्यंश्चासौ दुर्बोधयोधश्च तत्र, प्रतिभटपटली सपराक्रमप्रतिपक्षवीरसंहतिर्यथा तया क्रुध्यन् योधो निराक्रियते तथा श्रुतेन दुर्बोध इति । अत्र क्रोधस्य योधमात्रविशेषणत्वेऽपि दुर्बोधस्य तेन रूपणात्तद्विशेषणत्वेऽपि न दोषः । तथा इतिकर्त्तव्यतायामनालोचो मोहः अज्ञानं वा मूर्च्छा वा स एव रोहन् जायमानः प्ररोहः अङ्कुरस्तत्र प्रेङ्खन् लावककरे वल्गंस्तीक्ष्णक्षुरुप्रः निशितायुधविशेषस्तद्वच्छ्रुतस्य मोहमूलोच्छेदकत्वात् । तथा मदः आनन्दसम्मोहभेदो जातिकुलाद्युत्कर्षाभिमानो वाष्टप्रकारः स एवोद्धतत्वदुर्निवारत्वादिसाधर्म्यात् करी हस्ती ततश्च प्रमदो मदकलः स चासौ मदकरी चेति । अत्रापि प्रमदेति विशेषणसम्बन्धः पूर्ववत् । तत्र क्रूरः अत्यन्तदुष्टाध्यवसायः, सोऽपि कदाचिदुपशान्तावस्थो न हन्यादत उक्तम् कुप्यन् हस्तिहननं प्रत्यमर्षवान् मृगारि: सिंह:, यथासौ करिणं निकृन्तति तथा श्रुतमपि मदम्, तच्छ्रवणाद्विवेकिनामपयात्येव मद इति ॥ ३२ ॥
८३
तथा कन्दर्पः काम स एव संकल्पमात्रयोनित्वेनासारत्वात् पांशुप्रकरो रेणूत्करस्ततश्च सर्पन् ससुरासुरे जगति प्रसरन्, स चासौ कन्दर्पपांशुप्रकरश्च तत्र खरमरुत् प्रबलतरः प्रभञ्जनः । यथा तेन पांशुपुञ्जः सर्वथा विक्षिप्यते तथा श्रुतेन कन्दर्पोऽपि । तथा तुङ्गन् उल्लसन्नुत्तुङ्गोऽत्युन्नतो दम्भः निकृतिविशेष: 'शाठ्येन धर्माचरणं दम्भ:' [ ] इति वचनात् । स एव नाना कूटोत्कटत्वसाधर्म्यात् क्ष्माभृत् पर्वतस्तत्र दम्भोलिः वज्रम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142