Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 89
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् ६० व्याख्या-वागुच्यते सतेति योगः। कीदृशीत्याह-तथ्या सत्या, पथ्या हितानुबन्धिनी तथा यथार्था अभिधेयपदार्थाव्यभिचारिणी। सत्या हि किं सत्यं? भूतहित [ ] मिति वचनात्, पलायितं मृगं वधाय पृच्छतो व्याधस्य दृष्ट मृगस्यापि मुनेस्तददृष्टत्वप्रतिपादनं सत्यमेवेति, न यथार्थया सह पौनरुक्त्यम् । स्फुटा व्यक्तवर्णा, मिता अल्पाक्षरा, मधुरा श्रोत्रानन्दिनी, उदारा कालिकार्यस्येव आत्मप्राणनिरपेक्षत्वेन जीमूतवाहनस्येव वा परप्राणरक्षाप्रधानत्वेन स्फारा, सारा साभिप्रायत्वेन पुष्टार्था, न तु 'गोर पत्य बलीवईस्तृणान्यत्ति मुखेन स' इत्यादिवत्फल्गुरूपा। ततश्च यथार्था चासौ स्फुटा चासावित्यादि कर्मधारयः। ईदृशी वाग् वाणी उच्यते भाष्यते सद्भिस्तस्मात्सैव तैर्वाच्येति भावः । यद्यपि करणेष्वन्तरङ्गत्वान्मनसः श्रुते च दण्डगुप्त्यादिप्रतिपादकेऽस्यैवाऽऽद्यत्वश्रुतिस्तथापि सर्वपदार्थानामुपदेशगम्यत्वादुपदेशस्य च वारूपत्वाद्वाच एव प्राधान्यविवक्षयाऽत्रादावुपन्यासः। एवं वचनमुपदिश्याथ मनोविषयमुपदेशमाह-चेतश्चेति, चः समुच्चये, तेन न केवलं वागेवेदृशी कार्या अपि तु मनोऽपि कार्यं विधेयम्। कीदृशमित्याह-क्षोभः आकस्मिकस्त्रासः, लोभः न्यायेन परद्रव्यग्रहणेच्छा, स्मयः अहंकारः, भयम् इहलोकादिसप्तप्रकारा भीतिः, मदनः कामः, द्रोहः परवञ्चना प्राणप्रहाणाद्यभिसन्धिः, मोहः अज्ञानं द्रव्यादिमूर्छा वा। ततश्च क्षोभश्च लोभश्चेत्यादिद्वन्द्वे तैः प्रमुक्तं प्रकर्षेण परिहृतं कार्यं विधेयम् । एतत्परित्यागस्यैव शिष्ट त्वव्यञ्जकत्वात् । तथा देहं च शरीरमपि कार्यमित्येतत् पदमिहापि सम्बध्यते। कीदृशमित्याह-गेहं मन्दिरमावास इति यावत् । कस्या इत्याह-व्रतानि अणुव्रतादीनि, नियमाः द्रव्याद्यभिग्रहाः, शमः क्रोधाभावः, औचित्यं युक्तायुक्तविवेचनेन दानादौ प्रवृत्तिः, गाम्भीर्यं हर्षविषादादिष्वलक्ष्यचित्तवृत्तिता, धैर्यं महापद्यप्यविह्वल Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142