Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 68
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् निःश्रेयसे प्रत्यव्यवहितहेतुत्वप्रतिपादनार्थं । तथाहि-कर्मणां बन्ध एव तावन्निरुपहतबीजवद्भवतरोरव्यवधानं निदानम्। तदभावे तदभावात् । संवर एव च साक्षात् मोक्षोपक्षेपको दहन इव दाहस्य, शैलेश्यवस्थायां सर्वसंवरानन्तरमेव कृत्स्नकर्मक्षयलक्षणमोक्षोत्पत्तेः। आस्रवनिर्जरयोस्तु भवापवर्गहेतुत्वेऽपि काष्ठस्येव दाहं प्रति न साक्षात्तद्धेतुत्वम्, किंतु बन्धसंवरोत्पादनद्वारेणैवेति युक्तमनयोभिन्नक्रियाभिसम्बन्धसम्पादनमिति। तत्राप्रशस्तकायव्यापारादिरूपस्यास्रवस्य समित्यादिभिः संवरणं निरोधनं संवरः। स च स्वात्मनि तावत् स्वसंवेदनाध्यक्षसिद्धः। समित्यादीनां शुभवागादिप्रवृत्तिरूपाणां स्वयमेव साक्षादनुभूयमानत्वात्, पुरुषान्तरे तु तत्कार्यदृष्टिवाग्विकारादेरुपलम्भादनुमानगम्यः। आगमस्त्वत्रापि पूर्वोक्तः सुप्रसिद्ध एव। तदयमपि प्रमाणत्रयोपपन्नत्वाच्छ्रद्धानोचित इति । अयं च समितिपञ्चक-गुप्तित्रय-दशविधयतिधर्म-द्वादशविधानुप्रेक्षाद्वाविंशतिभेदपरीषहतितिक्षा-पञ्चप्रकारचारित्ररूपतया सप्तपञ्चाशद्भेदः। तदुक्तम् समिई गुत्ती धम्मो अणुपेह परीसहा चरित्तं च। सत्तावन्नं भेया पणतियभेयाइ संवरणे॥ अत्रापि यथाक्रमम् इरियाभासा-एसण-आयाणाई तहा परिट्ठवणे। सम्म जाओ पवित्ती सा समिई पंचहा एवं॥ मणगुत्तिमाईयाओ गुत्तीओ तिन्नि हुंति णायव्वा। अकुसलनिवित्तिरूवा कुसलपवित्तिस्सरूवा य॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142