Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
तत्र
अभिग्गहियं अणभिग्गहं च तह अभिनिवेसियं चेव । संसईयमणाभोगं मिच्छत्तं पंचहा एवं ॥ ७५ ॥ बारसविहा अविरई मण- इंदिय-अनियमो छकायवहो । सोलस नव य कसाया पणुवीसं पन्नरस जोगा ॥ ७६ ॥ [प्राचीन-चतुर्थ-कर्मग्रन्थे ]
तत्रापि योगा एवम् —
सच्चं मोसं मीसं असच्चमोसं मणं चउद्धाओ । एवं वई वि चउहा ओरालाईय काओगो ॥
ओरालिया तम्मीसा विउव्वि तम्मीसया य आहारे । तम्मीसो कम्मइगो काओगो सत्ता एवं ॥
[
૪ર
Jain Education International
सर्वमीलनेन च सप्तपञ्चाशदिति ॥
तथा मोक्ष इति विनिर्मुक्तशेषबन्धनस्य प्राप्तनिजस्वरूपस्य लोकान्तेऽवस्थानं मोक्षः । 'बन्धविप्रयोगो मोक्षः '[ ] इति वचनात् । अस्याप्यनुमानागमाभ्यां प्रतिपत्तिः, तत्रानुमानं सम्यग्ज्ञानवैराग्याद्युत्कर्षः सकलाज्ञानरागाद्यात्यन्तिकक्षयहेतुस्तदुत्कर्षतारतम्यस्य तदपकर्षतारतम्यहेतुत्वात्, यदुत्कर्षतारतम्यं यदपकर्षतारतम्यहे तुस्तत्कदाचित्तदात्यन्तिकक्षयहेतुर्यथोष्णस्पर्शः शीतस्पर्शस्य । भवति च सम्यग्ज्ञानाद्युत्कर्षतारतम्यमज्ञानाद्यपकर्षतारतम्यहे तुस्तस्मात्तदपि कदाचित्तदत्यन्तक्षयहेतुः, स चात्यन्तिकतत्क्षयो मोक्ष इति । आगमश्च प्रतिपादित एव । मोक्षानन्यत्वाच्च
For Private & Personal Use Only
]
www.jainelibrary.org
Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142