Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
५१
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
पेतमलीकत्वादिद्वात्रिंशद्दोषविकलं वचः वचनं येषां ते तथा तेषाम् । एवं षष्ठ्यन्तता वक्ष्यमाणेषु सर्वपदेषु स्वयमेव योज्या। अनेन वचनसंपदुक्ता। तथा चारित्रिषु सम्यक्सम्पूर्णसंयमवत्सु वृन्दीयसां वृन्दारकाणां श्रेष्ठतराणामिति यावत् । अनेन सम्पूर्णक्रियावत्त्वमेषां प्रकाशितम् । क्वचिच्चारित्रेति पाठस्तत्र दण्डयोगाद्दण्ड इतिवच्चारित्रयोगाच्चारित्राः साधव इति व्याख्येयम् । चारित्रादिगुणोपेता अपि नाऽन्वीक्षिकीविद्याविकलाः स्वपक्षव्यवस्थापनपरपक्षक्षेपणपटवः स्युरत आह–अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः [न्यायसू० ], न्यायः प्रतिज्ञादिपञ्चावयवं वाक्यम्, ततश्च तर्कप्रधानो न्यायस्तर्कन्यायस्तत्र पटीयांसः सम्यगवबोधे प्रयोगे च निपुणाः, तेन हि प्रायोऽतीन्द्रियोऽप्यर्थोऽनायासेनैव व्यवस्थाप्यते । तथा शुचयः निर्मला गुणा आचारसम्पदादयस्तेषां प्राग्भारः बाहुल्यं तेन बंहीयांसो बहुलाः, ते चाऽऽचारादिगुणा एवम्
आयाराई अट्ठ उ तह चेव य दसविहो [हो]इ द्विइकप्पो बारस तव छावस्सय सूरिगुणा हुति छत्तीसं॥
आचारादयश्च संपदोऽष्टौ--
आयारसुयसरीरे वयणे वायणमई पओगमई। एएसु संपया खलु अट्ठमिया संगहपरिन्ना॥ एसा अट्टविहा खलु एक्केक्कीए चउव्विहो भेओ। इणमो उ समासेणं वुच्छामि अहाणुपुव्वीए॥ अट्ठविहा गणिसंपय चउग्गुणा नवर हुंति बत्तीसं। विणओ य चउन्भेओ छत्तीस गुणा इमे तस्स॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142