Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
४९
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
अन्यैरपरैः प्रतिवादिभिः प्रमाणाभासैः। न हि प्रमाघटितं प्रमाणाभासैः क्षोभ्यत इति। तथा न्याय: पञ्चावयवं वाक्यं तस्य स्थानम् आधारः। सम्यग्ज्ञानप्रतीतोऽप्यर्थो न्यायेन विषयीक्रियमाणो दृढतरप्रतीतिविषयो भवति । यथा पर्वतनितम्बे वह्निरिति । तथा स्फुट: व्यक्तः क्रमः प्रवर्त्तमानप्रमाणपरिपाटिर्यत्र तत्तथा। अतत्त्वे हि प्रकृतीश्वरादौ न काचिज्जीवादिवत्प्रमाणक्रमप्रवृत्तिः। यथा च जीवादौ प्रत्यक्षानुमानागमप्रमाणक्रमप्रवृत्तिस्तथोपदर्शितं प्राक्। तथा स्याच्छब्दः कथञ्चिदर्थे, तेन स्यान्नित्यो जीवः कथञ्चिदनित्योऽपीत्यादिको वादः स्याद्वादोऽनेकान्तवादस्तस्य धीर्बुद्धिस्तां भजत आश्रयतेति तत्त्वम् । यत्तु तत्त्वं न भवति तन्न स्याद्वादधियं भजते। यथा नित्य एव आत्मेति। तथा युक्त्या यदि जीवो न स्यात् संसारापवर्गों न स्यातामित्यादि तर्करूपयोपपत्त्या युक्तमुपपन्नमिति । अतत्त्वे तु यदि गगनकमलं न स्यान्न सुरभि स्यात्, सुरभि चेदमित्येवं रूपस्तर्काभास एव विपर्ययापर्यवसितत्वात्। तथा प्रतीतेः साक्षात्काररूपप्रत्ययस्य पदं स्थानम्। भवति ह्यात्मनि अहमित्येवं रूपो मानसः साक्षात्कारः, प्रमाघटितत्वं ह्यानुमानिकागमिकसम्यग्ज्ञानविषयत्वेऽप्युपपद्यते। प्रतीतिपदत्वं तु साक्षात्कारे एवेत्यपौनरुक्त्यम् । तथा अक्षुण्णं परैरनिराकृतं लक्ष्म उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्थ० ५ । २९] इति वस्तुलक्षणं यस्य तत्तथा, अव्यभिचारि चेदं लक्षणं सर्वत्रेत्यनिराकार्यम् । चः समुच्चये, क्वचिदक्षुण्ण- लक्ष्मेति चकाराभावे ‘सत् सप्त द्वे' इति पाठस्तत्र सदिति विद्यमानं तत्त्वं न त्वसद् गगनारविन्दादीत्यर्थः। एवं च सत्युपदिश्यते, किमित्याह-अवेत जानीत भो भव्याः! यूयम्। किमित्याहतत्त्वं पारमार्थिकपदार्थरूपम्। कथमित्याह-बहुधा अनेकधा। कस्मादित्याहविवक्षावशात् क्वचित् कस्याप्यन्तर्भावानन्तर्भावविचक्षणेन । अनैकध्यमेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142