Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
४७
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
साधकत्वात् । तदुक्तम्
नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हं पि समाओगे मुक्खो जिणसासणे भणिओ॥
[आवश्यकनि० १०३] यत्तु सम्यक्त्वस्य ज्ञानादतिशयप्रतिपादनमावश्यके तत्त्वार्थसंग्रहादौ च शास्त्रे तत्र तत्रोपलभ्यते । तज्ज्ञाने सत्यपि श्रद्धानमन्तरेण तस्याकिञ्चित्करत्वान्मोक्षाबीजकल्पत्वाच्च । न तु सम्यग्ज्ञानस्य मोक्षानुपयोगित्वोपदर्शनार्थम् । तस्य हि सम्यक्चारित्रहेतुत्वेन तत्रात्यन्तोपयोगित्वादतो ज्ञानमवश्यमेषामन्वेषणीयमिति । तत्र यथा प्रमाणोपपन्नत्वमेतेषां तथा प्रागेव प्रतिपादितम्। साध्यसाधनादिरूपतया तु परस्परापेक्षित्वमेवम्। तथाहि सकलानुष्ठानफलरूपमोक्षार्थिभिस्तावन्मोक्षः प्रमाणतोऽधिगन्तव्योऽन्यथा तत्रेच्छाभावात्तदुपाये प्रवृत्त्यनुपपत्तेः, न ह्य नधिगतसस्यसद्भावस्तदुपाये कृष्यादौ प्रवर्त्तते । तदुपायप्रवृत्तिरपि सुखार्थिनां चन्दनादिप्रवृत्तिवत्तदुपायरूपसंवर-निर्जरापदार्थद्वयप्रतिपत्तिमन्तरेण नोपपद्यते। अज्ञातस्योपायस्यापि प्रेक्षापूर्वकारिप्रवृत्तिविषयत्वाभावात्। ततोऽशेषकर्मक्षयार्थिनां तदुपायैकदेशकर्मक्षयलक्षणसंवरनिर्जरयोः प्रवृत्तिरपि तज्ज्ञानपूर्विकैवेति तेऽपि ज्ञातव्ये। न ह्यन्यथाभिनवकर्मोपादानरूपास्रवनिरोधः सम्भवति। तथा पुण्यापुण्यप्रकृतिप्रायोग्यकर्मवर्गणासम्बन्धरूपो बन्धोऽपि रसायनोपशमनीयमहाव्याधिवदवश्यं तन्निवर्तनीयत्वेन ज्ञातव्यः। अज्ञातस्वरूपस्योपायनिवर्त्तनीयत्वायोगात्। संवरादिनिवर्तनीयत्ववत्तस्यास्रवोत्पाद्यतापि ज्ञेया। अन्यथा महाव्याधिनिदानाज्ञानवत्तस्यापि तन्निवर्त्तनीयत्वनिश्चयो न स्यात् । आस्रवस्यापि च बन्धहेतोः सनिमित्तत्वेन जीवाजीवरूपहेत्वाक्षेपात्तत्कारणता ज्ञातव्या । अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142