Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 84
________________ ५५ धर्मशिक्षा-प्रकरणं सवृत्तिकम् लक्षणादिविज्ञानां भर्ता स्वामी शिरोमणिकल्पः। तादृशोऽपि कश्चिच्छीलविकलो न गुरुः स्यादत आह-शीलं सर्वसावद्ययोगनिवृत्त्या चित्तसमाधानं तस्य धर्ता सम्यगात्मनि व्यवस्थापकः। तथा तमस्तोमं कुतीर्थिकसंसर्गादिजनितं मिथ्यात्वाद्यन्धकारवृन्दं तिरस्करोतीत्येवंशीलस्तस्मिन् । गुणानभिधायाथ विशेषेण दोषाभावमाह—परगुण-परप्राणप्रहाणादिबुद्धिद्वैषस्तस्य छेत्ता सर्वथोन्मूलकः। तथा रागस्य कामिन्यादिकमनीयपदार्थकामनालक्षणस्य भेत्ता विदारकः। एवं सम्यग्ज्ञानादिसमस्तगुणवानपि वचनचातुर्याभावे सति न व्याख्यानादिना परोपकारी स्यादत आह-वाचं श्रीमजिनेन्द्रभाषितसिद्धान्तरूपां वाणीं विन्दते विचारयति 'विद विचारणे' [पा० धा० १५४३] इति वचनात्, इति वाग्वेत्ता, स हि सम्यग्व्याख्यानादौ प्रवर्त्तत इति । अथोपदेशमाह-भो भव्याः! एवंविधे गुरौ भक्ता अभ्युत्थानादिसमस्तबाह्यप्रतिपत्तिभाजः स्थ भवथ, यूयम्, उपलक्षणं चैतदन्तरङ्गबहुमानस्येति । इह च वाग्वेत्तरीत्यादौ सम्यग्ज्ञानगरीयसां सुवचसामित्यादिभिः सह पौनरुक्त्याभासनेऽपि कथञ्चिदुक्तनीत्या भेद एवेति । समस्तस्यापि धर्मानुष्ठानपादपस्य शुभगुरुप्रतीतिस्तत्सेवा च बीजमिति तदुपदेश इति वृत्तार्थः ॥ १५ ।। अथ भवाद्भीतिरिति सप्तमं द्वारं विवृण्वन् भवस्यैव भयोत्पादनोपयोगि स्वरूपमाह प्रोत्सर्पहर्पसर्पन्मृतिजननजराराक्षसे नोकषायक्रूरोरुश्वापदौघे विषमतमकषायेद्धदावाग्निदुर्गे। मोहान्धा भोगतृष्णातुरतरलदृशो भूरि बंभ्रम्यमाणास्त्राणाय प्राणभाजो भववनगहने क्लेशमेव श्रयन्ते॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142