________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
तत्र
अभिग्गहियं अणभिग्गहं च तह अभिनिवेसियं चेव । संसईयमणाभोगं मिच्छत्तं पंचहा एवं ॥ ७५ ॥ बारसविहा अविरई मण- इंदिय-अनियमो छकायवहो । सोलस नव य कसाया पणुवीसं पन्नरस जोगा ॥ ७६ ॥ [प्राचीन-चतुर्थ-कर्मग्रन्थे ]
तत्रापि योगा एवम् —
सच्चं मोसं मीसं असच्चमोसं मणं चउद्धाओ । एवं वई वि चउहा ओरालाईय काओगो ॥
ओरालिया तम्मीसा विउव्वि तम्मीसया य आहारे । तम्मीसो कम्मइगो काओगो सत्ता एवं ॥
[
૪ર
Jain Education International
सर्वमीलनेन च सप्तपञ्चाशदिति ॥
तथा मोक्ष इति विनिर्मुक्तशेषबन्धनस्य प्राप्तनिजस्वरूपस्य लोकान्तेऽवस्थानं मोक्षः । 'बन्धविप्रयोगो मोक्षः '[ ] इति वचनात् । अस्याप्यनुमानागमाभ्यां प्रतिपत्तिः, तत्रानुमानं सम्यग्ज्ञानवैराग्याद्युत्कर्षः सकलाज्ञानरागाद्यात्यन्तिकक्षयहेतुस्तदुत्कर्षतारतम्यस्य तदपकर्षतारतम्यहेतुत्वात्, यदुत्कर्षतारतम्यं यदपकर्षतारतम्यहे तुस्तत्कदाचित्तदात्यन्तिकक्षयहेतुर्यथोष्णस्पर्शः शीतस्पर्शस्य । भवति च सम्यग्ज्ञानाद्युत्कर्षतारतम्यमज्ञानाद्यपकर्षतारतम्यहे तुस्तस्मात्तदपि कदाचित्तदत्यन्तक्षयहेतुः, स चात्यन्तिकतत्क्षयो मोक्ष इति । आगमश्च प्रतिपादित एव । मोक्षानन्यत्वाच्च
For Private & Personal Use Only
]
www.jainelibrary.org