Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा प्रकरणं सवृत्तिकम्
I
,
तीर्थकरत्वंनामादयोऽपि भवोपग्राहिकर्मचतुष्टयोत्तरप्रकृतय एव । तथापि शुभास्रवजनितपुण्यशब्दवाच्यबन्धादेव प्रादुर्भवन्तीति । तज्जन्या अभिधीयन्त इति । इह च स्वसंवेदनप्रत्यक्षसिद्धशुभप्रकृतिस्वभावलावण्यादिदृष्टान्तावष्टम्भेन शेषाणामपि तीर्थकरत्वादिशुभप्रकृतीनां तत्कारणताऽनुमातव्येति । तथाहि—तीर्थकरत्वादयोऽपि पुण्यजन्याः शुभप्रकृतित्वाल्लावण्यानन्दादिवत् । अथवा स्रक्चन्दनादीनि सुखसाधनानि देवदत्तसम्बद्धद्रव्यविशेषाकृष्टानि देवदत्तमुपसर्पन्ति । तं प्रति नियतोपसर्पणवत्त्वात्। कामुकविहिततिलकाकृष्टयोषिदादिवत्, यत्तदाकृष्टिहेतुद्रव्यं तत् पुण्यमिति। अत्र च हेतौ प्रतिनियतेति विशेषणं पवनप्रेरितपताकादिनाऽनैकान्तिकत्वपरिहारार्थम् । न च देवदत्तगुणाकृष्टाः पश्वादयो देवदत्तमुपसर्पन्ति तं प्रतिनियतोपसर्पणत्वात्, तत्प्रयत्नप्रेरितग्रासादिवदित्यनेन तस्यादृष्ट रूपगुणसाधनेन बाधितत्वात् कालात्ययापदिष्टत्वमस्येति वाच्यम् । अष्टविधस्यापि कर्मणो वक्ष्यमाणेन सकलदोषविकलेनानुमानेन द्रव्यत्वस्य सिद्धेर्गुणत्वप्रसाधक स्यास्यापहृतविषत्वेनोत्थानस्यैवासम्भवादिति । किञ्च, संसारस्य जीवस्य चानादित्वादेकत्र च भवेऽनन्तं कालमनवस्थानादवश्यं भवान्तरगामित्वमप्यस्याङ्गीकर्त्तव्यम् । न च युक्तिविकलतया केवलागमाश्रयणरूपत्वेनास्य पक्षस्याभिधानमयुक्तमिति वाच्यम् । अत्रार्थे उपपत्तेरपि भावात् । तथाहि —तदहर्जातस्य स्तन्यादौ प्रवृत्तिस्तदभिलाषपूर्विका तादृक्प्रवृत्तित्वात्, मध्यदशाप्रवृत्तिवत् । अभिलाषश्च न संस्कारानुभवादन्तरेण । न च तत्र भवे तस्य तदर्थानुभवस्ततो नूनं भवान्तरानुभूतसंस्कारादत्र भवे तदभिलाष इति पूर्वभवानुभवसिद्धिस्तस्य । एवं पूर्वपूर्वतरभवेष्वपीत्युपपत्त्यापि भवान्तरगामित्वसिद्धिरात्मनः । तथा च
३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142