Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 46
________________ १७ धर्मशिक्षा-प्रकरणं सवृत्तिकम् कर्तृत्वेन स्वामिनस्तेषां श्रीः समवसरणादित्रैलोक्यवन्द्यत्वलक्ष्मीस्तस्या हेतुः कारणम् । तथा भवहारि दृढप्रहारादेरिव सर्वथा संसारापहरणशीलम्। तथा दारितरुजं रुजाशब्द आकारान्तोऽपि रोगवाचकोऽस्तीति विध्वंसितव्याधि, रसमूलत्वात् प्रायो व्याधीनां तपसा निवर्त्तनम्। तदुक्तम्- पच्चुप्पन्नं वाहि अट्टमेण निवारए [ ] इति, तथा सती शोभना नारकाद्यकामनिर्जरावैपरीत्येन निर्जरा एकदेशकर्मक्षयलक्षणा श्रेणिकस्य सप्तकक्षय इव। तस्याः करणं हेतुः। तथा सद्यः तत्क्षणादेव विघ्नहरं प्रत्यूहपाटनपटिष्ठम्। तथा हृषीकदमनमिन्द्रियवशीकारकम् । तथा मङ्गलं समस्तस्वाराज्यादिशुभप्राप्तिलक्षणं कल्याणम्, तत्र साधु मङ्गल्यं तन्मूलकारणत्वात्। दधि-दूर्वादेर्हि कादाचित्काल्पकल्याणहेतुत्वात्। तथा मङ्गल्यमपि कदाचित् कुशूलनिहितबीजवत् सहकार्यभावान्न स्वकार्यकृत् स्यादत आहइष्टार्थकृत् अवश्यमभिमतप्रयोजनसम्पादकमिति न मङ्गल्येन सह पौनरुक्त्यम्, तथा माहात्म्यविशेषाद् देवाकर्षणकारि यद्देवाभिसन्धिना यत् तपः पुण्यवता क्रियते तत् तत्समागमविधायकम्। श्रूयते हि कृष्णवासुदेवेन लवणसमुद्राधिष्ठायकसुस्थिताभिसन्धिना अष्टमकरणं तदागमश्च। एवं चक्रवर्त्यादीनामपि तत्तत्कार्यसिद्धये तत्तद्देवताभिसन्धिना तत्तत्तपोविधानं तदागमश्च। तथा दुष्टानां वैरि-व्याघ्र-सर्पादीनां दलनं निःप्रतापीकरणेनाऽकिञ्चित्कारित्वकारि। किं बहुना? त्रैलोक्यलक्ष्मीप्रदं समुदितजगत्त्रयकमलासम्पादकमिति। अत्र द्वित्रिपदा पाञ्चाली [रुद्रट० काव्यालं० २। ४] इति वचनात् पाञ्चाली रीतिः॥ ६॥ __इति एवं पूर्वोपदर्शिततीर्थकर श्रीहेतुत्वादिकमादिर्यस्य शश्वद् घटमानकान्तकान्तादेः स तथा। तादृशः प्रथितः प्रख्यातः प्रभावो माहात्म्यं यस्य तपसस्तत्तथा, एवंविधमिदं ख्यापितं सर्वत्र प्रकाशितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142