________________
१७
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
कर्तृत्वेन स्वामिनस्तेषां श्रीः समवसरणादित्रैलोक्यवन्द्यत्वलक्ष्मीस्तस्या हेतुः कारणम् । तथा भवहारि दृढप्रहारादेरिव सर्वथा संसारापहरणशीलम्। तथा दारितरुजं रुजाशब्द आकारान्तोऽपि रोगवाचकोऽस्तीति विध्वंसितव्याधि, रसमूलत्वात् प्रायो व्याधीनां तपसा निवर्त्तनम्। तदुक्तम्- पच्चुप्पन्नं वाहि
अट्टमेण निवारए [ ] इति, तथा सती शोभना नारकाद्यकामनिर्जरावैपरीत्येन निर्जरा एकदेशकर्मक्षयलक्षणा श्रेणिकस्य सप्तकक्षय इव। तस्याः करणं हेतुः। तथा सद्यः तत्क्षणादेव विघ्नहरं प्रत्यूहपाटनपटिष्ठम्। तथा हृषीकदमनमिन्द्रियवशीकारकम् । तथा मङ्गलं समस्तस्वाराज्यादिशुभप्राप्तिलक्षणं कल्याणम्, तत्र साधु मङ्गल्यं तन्मूलकारणत्वात्। दधि-दूर्वादेर्हि कादाचित्काल्पकल्याणहेतुत्वात्। तथा मङ्गल्यमपि कदाचित् कुशूलनिहितबीजवत् सहकार्यभावान्न स्वकार्यकृत् स्यादत आहइष्टार्थकृत् अवश्यमभिमतप्रयोजनसम्पादकमिति न मङ्गल्येन सह पौनरुक्त्यम्, तथा माहात्म्यविशेषाद् देवाकर्षणकारि यद्देवाभिसन्धिना यत् तपः पुण्यवता क्रियते तत् तत्समागमविधायकम्। श्रूयते हि कृष्णवासुदेवेन लवणसमुद्राधिष्ठायकसुस्थिताभिसन्धिना अष्टमकरणं तदागमश्च। एवं चक्रवर्त्यादीनामपि तत्तत्कार्यसिद्धये तत्तद्देवताभिसन्धिना तत्तत्तपोविधानं तदागमश्च। तथा दुष्टानां वैरि-व्याघ्र-सर्पादीनां दलनं निःप्रतापीकरणेनाऽकिञ्चित्कारित्वकारि। किं बहुना? त्रैलोक्यलक्ष्मीप्रदं समुदितजगत्त्रयकमलासम्पादकमिति। अत्र द्वित्रिपदा पाञ्चाली [रुद्रट० काव्यालं० २। ४] इति वचनात् पाञ्चाली रीतिः॥ ६॥ __इति एवं पूर्वोपदर्शिततीर्थकर श्रीहेतुत्वादिकमादिर्यस्य शश्वद् घटमानकान्तकान्तादेः स तथा। तादृशः प्रथितः प्रख्यातः प्रभावो माहात्म्यं यस्य तपसस्तत्तथा, एवंविधमिदं ख्यापितं सर्वत्र प्रकाशितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org