________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
१८
कैरित्याह-अवन्यां पृथिव्यां विख्याताः प्रसिद्धा ये संख्याविदः विचक्षणास्तेषां मुख्याः आद्या गणधर-युगप्रधानादयस्तैः। अयमभिप्राय:आदौ तावन्निजगदे तीर्थकृद्भिरिदम्, ततोऽपि श्रुतनिबन्धनेन स्वयं परैश्च करण-कारणादिभिः सप्रभावत्वेन प्रकाशितमिति । तथा आशु शीघ्रं शाश्वतं नित्यं सुखम् आनन्दो यत्रासौ शाश्वतसुखो मोक्षस्तस्य श्री: लक्ष्मीस्तया सह क्लृप्तः रचितः पाणिग्रहो विवाहोऽर्थात्तत्कर्तृणां येन तपसा तत्तथा। एवं तावत् फलं सप्रपञ्चमुपदर्श्य सांप्रतं तत्करणविधिमर्माह—आशंसा इहलोकादिभोगादिप्रार्थना, आदिशब्दाद् दुष्टाध्यवसायवशविविधनिदानग्रहः, तैर्विमुक्तं त्यक्तं निराशंसमित्यर्थः। तथोक्तः सिद्धान्तप्रतिपादितो यो विधिः -
सो हु तवो कायव्वो जेण मणो मंगुलं न चिंतेइ। जेण न इंदियहाणी जेण य जोगा न सीयंती॥
इत्यादिको विधानप्रकारस्तेन। कीदृशैः कर्त्तव्यमित्याह-श्रद्धा सातिशयतत्करणवाञ्छा, तया विशुद्धों निर्मल आशयश्चित्तं येषां ते तथा। तैः कैः करणैरित्याह-शक्तिस्तपो विधानसामर्थ्य व्यक्तिश्चान्द्रायणादेस्तपसस्तपोऽन्तरेणामिश्रणम्। यद्वा स्वतपस एव तपोदिनान्तरैः सहामिश्रणम्। अथवा विकृतिद्रव्यादेर्भेदेन व्यवस्थापनम्। यथा निर्विकृतिके उत्कटखण्डशर्करादिद्रव्यपरिहारो रात्रौ चतुर्विधाहारवर्जनं दिवापि त्रिविधाहारप्रत्याख्यानमिति । तथा सुष्ट शोभना भक्तिः तीर्थकरोपदिष्टमिदमभीष्टफलदं चेति सुबहुमानः। तथा रक्तिर्ब्राह्मणस्येव घृतपूर्णादिभोजने सातिशयोऽनुरागस्ततश्च शक्तिश्च व्यक्तिश्चेत्यादि द्वन्द्वस्ताभिः। किमित्याह अभिध्येयं कर्त्तव्यतयाऽनशनादिकम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org