Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
ર૬
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
आशिश्राय। तत्र हि जलानि नीचगामिनि । तैः सहैकत्र वासात्तद्गुणग्रहस्तिलानामिव चम्पककुसुमगन्धग्रहः, इह इवादिशब्दस्योत्प्रेक्षावाचकस्याभावेऽपि वस्तुवृत्त्या जलेभ्यो नीचगत्वस्य भजनात् कविनोत्प्रेक्ष्यत एवेत्युत्प्रेक्षा। एवं वक्ष्यमाणवाक्ययोरपि नीचशब्दश्च निम्नाधमवाचकत्वेन श्लिष्टः। तथा कल्लोलेभ्यो वीचिभ्यस्तथैव चलत्वं चञ्चलत्वमभजदिति योगः, इयमप्युत्प्रेक्षैव। ईश्वरो हि प्रायश्चञ्चल एव चित्तेन भवति । तदत्रापि चल-शब्दः श्लिष्टः। तथा स्मृतिरनुभूतस्य स्मरणम्, मतिः बुद्धिस्तयोर्हरणं नाशनमर्थादीश्वरस्य लक्ष्मीरभजत्। कुतः? कालकूटच्छटाभ्यः सद्योघातिविषप्रवाहेभ्यः। कालकूटमपि क्षीरोदधौ वसतीति लोकप्रसिद्धिस्ततस्तत्सहवासात् स्मृत्यादिध्वंसगुणग्रहः। इयमपि पूर्ववदुत्प्रेक्षैव। अत्र चादौ संसृष्ट्यलङ्कारेणेत्युक्तम्, तल्लक्षणं त्वेवम्-सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः [काव्यप्रकाश सू० २०७] इति। एतेषामलङ्काराणां तदत्र विभावनोत्प्रेक्षयोर्भिन्नयोळक्ततया प्रकाशोऽस्ति। तथाहि-आद्या॰ अचैतन्यादिकारणभूतानां निद्रादीनामभावेऽस्य चैतन्यादिकार्याणां सद्भावः प्रतिपादितस्ततः कारणाभावेऽपि कार्यसद्भावाद्विभावना। तथा च तल्लक्षणंक्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना। [काव्यप्रकाश सू० १६२] इति। द्वितीया॰ तु नीचगत्वादीनां जलसर्पणादिभ्य उत्प्रेक्षितत्वादुत्प्रेक्षा। तल्लक्षणमप्येवं-सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् [काव्यप्रकाश सूत्र १३८] इति। तदेवमनयोर्द्वयोरालङ्कारयोर्व्यक्ततयाऽत्र प्रकाशनात् संसृष्टिरिति । एवं च त्वरभेदादीनामचैतन्यादीनां नीचगामित्वादीनां चानेकेषां दोषाणामर्थे सद्भावादिहलोके परलोकेऽपि तत्रासक्तौ नानानारकादियातनाभावाद्भव्यानां विवेकिनामर्थे विरक्तिरेव युक्तेति भाव इति वृत्तार्थः ॥ ११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142