Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
समस्तवस्तूनां विशेषरूपतया प्रतिपत्तारम्, केवलविज्ञानस्य च समयान्तरितकेवलदर्शनसहचारित्वात् सर्वदर्शिनमित्यपि द्रष्टव्यम्। तथा वर्द्धितं वृद्धिं गतः शोणिमा आरक्तत्वं येषां ते वर्द्धितशोणिमानस्तथाविधा: क्रमनखाः पादांहिरुहा यस्य स तथा तम्, अनेन च सामुद्रिकलक्षणोपेतत्वं क्रमनखानां दर्शितम्। उपलक्षणं चैतत्, तेन समस्तानामप्यवयवानां सामुद्रिकलक्षणोपेतत्वं दर्शितं भवति, ततः सामुद्रिकलक्षणोपेतसमस्तावयवमित्यर्थः। तथा वयं प्रशस्यम्। केषामित्याह–सतां शिष्टानाम्, न त्वसताम्, तेषां गुणद्वेषित्वात् । न केवलं वयं किन्तु इष्टदं चाभिमतार्थसम्पादकं च, अर्थात्तेषामेव। चकारोऽत्र लुप्तो द्रष्टव्यः। तथा विद्याः सम्यग्ज्ञाननिदानशास्त्राणि आचाराङ्गादीनि लक्षण-साहित्यतर्क-च्छन्दो-ज्योतिर्मन्त्रादिशासनानि च, तासां चक्रं वृन्दम्, तस्य विभुं प्रणेतृत्वात् स्वामिनम्, दृष्टिवादान्तर्गतत्वात् सर्वविद्यानामिति भावः। तथा असकृत् अनेकशो लब्धः प्राप्तोऽर्थः सुरादिरचितमहामहिमलक्षणो यकाभ्यां तादृशौ पादौ चरणौ यस्य स तथा तम्। तथा भवे संसारे वेद्यं ज्ञेयम्। न हि ततोऽपि किञ्चिदन्यत् परमात्मरूपं वेद्यमस्तीति भावः। केषामित्याह-ज्ञानवतां सम्यगवबोधभाजां तथा विमर्शनं विमर्शः पुनः पुनरनुध्यानं तेन विशदं निर्मलम्, अथवा धर्म्यपदस्यैवेदं विशेषणं तदपि विमृश्यमानं विशदीभवतीति। ततः किमित्यभिधेयमाह—प्रस्तुवे प्रारभे । किं तदित्याह-पद्यते गम्यते निःश्रेयसानुगुणोऽर्थोऽनेनेति पदं विशुद्धं वचनम्। कीदृशम्? धर्मे दुर्गतिगर्तनिपतजन्तुजातधारणप्रवणेऽध्यवसाये तत्पूर्वकेऽनुष्ठाने च साधु धर्म्य धर्मानुगतमित्यर्थः। अयं च नमस्कारो यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वाद्भावस्तवः। तत्र गुणा मूलातिशयाश्चत्वारोऽपायापगमातिशयो ज्ञानातिशयः पूजातिशयो वागतिशयश्चेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142