Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
दक्षिणतो 'मर्श' इति द्वयम्, ततोऽपि रेखाद्वयमध्ये 'वि' इत्येकमक्षरम्, ततोऽप्यन्तराले 'शदं' इति द्वयम्। ततोऽपि रेखाद्वयमध्ये 'ध' इत्येकम्, ततोऽप्यन्तराले 'यं प' इत्यक्षरद्वयम्। ततो रेखाद्वयमध्ये 'दं' इत्येकमक्षरम्, ततोऽप्यन्तराले 'प्रस्तु' इति द्वयम्। ततः पुनरपि 'वे' इत्येकमक्षरम्, इति सम्पूर्णषडरकचक्राक्षरस्थापना। अत्र च कर्णिका[या] उपरि कुण्डलकमध्ये यथाक्रमं प्रदक्षिणावर्त 'गणि जिनवल्ल' इत्यक्षरषट्कम्, ततोऽप्युपरितने तृतीयकुण्डलके तथैव ‘भवचनमिदम्' इत्यक्षरषट्कम्। एवं च कर्तृनामाङ्कितत्वं चक्रस्य द्रष्टव्यमिति। अत्र च कर्णिकाक्षरं 'म' काररूपं त्रिस्तथा वृत्तान्त्याक्षरं 'वे' इत्यपि त्रिः। शेषं तु 'न वि वि ध दं' इत्यक्षरपञ्चकं द्विरावर्त्यत इति शार्दूलविक्रीडितवृत्तार्थः। तथा चक्रमिति, चक्रं रथाङ्गम्, तदाकारेण च वृत्ताक्षरन्यासाच्चक्रमिव चक्र हलमुसलादिवच्चित्रविशेष इत्यर्थः। स्थापना चेयम्
ज्ञा
व
श्री.
तो
वे,
ENSE03394
विम
위의
(
.
f
외
प्र
वि
| 파리
दं
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142