Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
११
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
प्रणाम-प्रदक्षिणादान-विकसितकुसुमपूजन-सुरभिधूपोद्ग्राहण-प्रधानपक्वान्नफलविशेष-बलिविरचन-स्तुति-स्तोत्रकलितपञ्चदण्डक-चैत्यवन्दनादिविधानेन भवतीति । देवगृहेऽपि तदावासत्चेन नरपतिप्रासाद इव प्रतिपत्तिविशेषरूपा भक्तिः पूर्ववद् द्विधैव। तत्राद्या
तंबोल-पाण-भोयण-पाणह-थीभोग-सुयणनिद्विवणे। मुत्तुच्चारं जूयं वज्जइ जिणमंदिरस्संतो।
इत्याद्याशातनापरिहारेण। द्वितीया तु प्रद्विष्ट जनविधीयमानशिखरपाञ्चालिकाभङ्गादिनिवर्त्तनेन भक्तिर्भवति । ततश्च सास्तु भवत्विति योगः। समस्तधर्मकर्मणां तीर्थकृद्भक्तिपूर्वकत्वादस्या आदावुपन्यासः। एवं चैत्यभक्तिमानपि विशिष्टतपश्चरणावष्टम्भविकलो न कर्मनिर्जरावान् स्यादत आह—शक्तिः सामर्थ्यं तपस्यनशनादिरूपेऽस्तु। तथा सत्यामपि तप:शक्तौ गुणवज्जनसम्पर्कमन्तरेण न धर्मकर्मनिर्वाहः स्यादत आह—गुणिजने सातिशयज्ञानादिगुणवति लोके आचार्यादौ सक्तिरत्यन्तप्रीतिलक्षण: प्रतिबन्धोऽस्तु। सत्यामपि चास्यामत्यन्तमर्थासक्तिमान्न धर्मप्रवृत्तिमान् स्यादत आह–अर्थे द्रव्यविषये विरक्तिर्वैराग्यमस्तु। सापि वस्तुतत्त्वप्रीतिमन्तरेण न स्यादत आह–प्रीतिरान्तरः प्रतिबन्धस्तत्त्वे जीवाजीवादिरूपे। अयमभिप्रायः-जीवाजीवादिषु नवसु तत्त्वेषु संवरतत्त्वे समित्यादिसप्तपञ्चाशद्भेदेऽनित्यत्वादिद्वादशानुप्रेक्षा उक्ताः सन्ति । तत्र च सर्वस्याप्यर्थादेरनित्यत्वाशुचित्वादिभावनावशादर्थे विरक्तिरिति । सापि च गुर्वादेशमन्तरेण न स्यात्, सोऽपि न तत्प्रतीतिं विनेत्यत आह–प्रतीतिरान्तरबहुमानेनाऽयमेव गुरुरिति प्रत्ययः। शुभगुरुषु ज्ञानक्रियाविशेषरत्नालङ्कतेष्वाचार्यादिष्वस्तु । शुभगुरुप्राप्तावपि भवभयमन्तरेण न सम्यक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142