Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
૧૨
प्रवृत्तिरित्यत आह—भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवश्चतुर्गतिकः संसारस्तस्मादीतिरात्यन्तिकदु:खलक्षनिदानत्वेन महारौद्रतया भयं साप्यस्तु। तथाप्यन्यायचारिणो निष्फलैव भवभीतिरित्यत आह-उद्या सर्वलोकानुकूलत्वेन प्रशस्या आत्मनः स्वस्य नीतिः उत्तमगुणाभ्यासादिरूपो न्यायोऽस्त्विति। अथवा उद्या इति विशेषणं समस्तचैत्यभक्तयादिस्त्रीलिङ्गविशेष्येषु सर्वेष्वप्यविरुद्धत्वाद्योज्यम् । न्यायवानप्यत्यन्तरोषणो नैहलौकिककार्यस्यापि साधकः स्यादत आहक्षान्तिः क्षमा परकृतप्राणान्तिकापराधस्यापि धर्मबुद्ध्या तितिक्षणमस्त्विति। क्षमावानप्यजितेन्द्रियो दुविनीततया प्रायो गुर्वादीनामप्यनवधेयतया न स्वकार्यसाधकः स्यादत आह–दान्तिः दमः समस्तेन्द्रियवशीकारोऽस्त्विति । बाह्येन्द्रियनिग्रहवानपि नान्तरङ्गक्रोधादिरिपुवशवर्ती परलोकसाधकः स्यादत आह–स्वस्यात्मनः शान्तिः समस्तान्तरङ्गक्रोधाद्यशिवोपशमनेन स्वास्थ्यं तदप्यस्त्विति । तत्रापि यावत् सांसारिकवैषयिकसुखेषु तात्त्विकी सुखप्रतीतिस्तावन्न मोक्षसुखसाधनेषु संघटेताऽत आह-सुखे सांसारिकसुखप्रत्यये हतिः हननं विनाशः सुखाभावप्रत्यय इति यावदस्तु भवतु। सापि रूपादिसमस्तविषयनिधानभूतयोषिजनप्रतिबन्धे न स्यादत आह–अबलाया योषितो वान्तिर्वमनं परिहारोऽप्यस्तु। साक्षादनुभूयमानसम्भोगजसुखनिदानवनितात्यागोऽपि नाप्तोपदेशमन्तरेण स्यादुपदेशोऽपि नाप्तभ्रान्तावित्यत आह—अभ्रान्तिः अविपर्ययो निश्चय इति यावत्, अस्त्विति। आप्ते इति 'आप्ति दोषक्षय विदुः [ ] इति वचनाद्रागादिसमस्तदोषक्षयेण विशिष्टज्ञानस्याप्तिः प्राप्तिराप्तिरस्यास्तीति अर्शआदित्वादचि आप्तस्तत्र, आप्तप्रत्यये हि तदुपदेशादनुभूयमानसुखनिदानमपि परिणामदारुणविपाकत्वाद्विषफलसन्ततिरिव त्यज्यत एवाबलेति। आप्ताभ्रान्तावपि यदि तदीयवचन१. अर्शआदिभ्योऽच् पा० ५। २। १२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142