Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 150
________________ 75 1.14] स्वलक्षणस्वरूपम् / कस्मात् पुनःप्रत्यक्षविषय एव स्वलक्षणम् ? तथा हि विकल्पविषयोपि वह्निश्यात्मक' एवावसीयत इत्याह तदेव परमार्थसत् // 14 // तदेव परमार्थसदिति / परमोऽर्थोऽकृत्रिममनारोपितं रूपम् / तेनास्तीति परमार्थसत् / य एवार्थः संनिधानासंनिधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव / स च प्रत्यक्षस्य विषयो यतः, तस्मात् तदेव स्वलक्षणम् // न गृह्यत एव। तथागृहीतस्यापि वृक्षस्य च्छायाद्यर्थक्रियाकारित्वात् / न चाधिकग्रहणं भ्रम इति / इदं पुनरत्र निरूप्यते / यदि य एवार्थः सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासं स्फटत्वास्फटत्वाभ्यां भिनत्ति स एव स्वलक्षणं तर्हि स्पर्शरसौ स्वलक्षणे न स्याताम् / तो खल असन्निहितौ ज्ञानमेव न. जनयतः / किं पुनर्ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भेत्स्यतः? किञ्चतस्मिन स्वलक्षणलक्षणे विज्ञानमस्वलक्षणं स्यात् / तस्यास्तां तावदसन्निहितस्यास्फुटज्ञानजनकत्वं सन्निहितस्यापि स्फुटज्ञानजनकत्वं नास्ति। न च तस्य दूरान्तिकवर्तित्वमस्त्यदेशत्वात् / तदीदृशीं महतीमव्यापितामनालोच्येदृशं स्वलक्षणं प्रणयन्नाचार्यः, धर्मोत्तरोऽप्येवं प्रसभं व्याचक्षणः कथं न प्रमाद्यतीति ? न। अभिप्रायापरिज्ञानात् / यदि हीदं लक्षणं यथाश्रुति व्यवतिष्ठेत, स्यादेवैतत् / केवलं सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदकत्वेन यदेकार्थसमवेतमसाधारण्यं व्यक्त्यन्तराननुयायित्वं तदुपलक्षितम् / यतो हेतुबिन्दुः "तत्र तदाद्यमसाधारणविषयमिति" [पृ० 53] / अत एव–“असाधारणविषयं स्वलक्षणविषयमिति" [हेतु० टी० पू० 25] भट्राचंटो व्याचष्टे / अतएवानुमानस्यैतद्विपर्ययेण साधारणं रूपं विषयो दर्शयिष्यते। तेन नाव्याप्तिर्न चान्यो लक्षणदोषः। तस्य विषयः स्वलक्षणमित्यभिहितेऽपि स्वलक्षणशब्दस्यान्यथापि निर्वचनसम्भवात् , नायमभिमतोऽर्थो ज्ञायेत प्रतिपत्तृभिरिति तदभिमतार्थ इत्थमुपलक्षित इति च द्रष्टव्यम // - तस्य विषयः स्वलक्षणमित्यत्र यदि तस्यैव विषयः स्वलक्षणमित्यवधार्यते तदा यत एवकारकरणं ततोऽन्यत्रावधारणमिति स्वलक्षणस्य प्रत्यक्षे नियमात् प्रत्यक्षमन्यविषयमपि स्यात् / अथ स्वलक्षणमेवेत्यवधार्यते / तदाऽपि प्रत्यक्षस्य स्वलक्षणे नियतत्वाद् [33a] अनियतं स्वलक्षणमनुमानस्यापि विषयः स्यादित्युभयावधारणं कार्यम् / तस्यैव विषयः स्वलक्षणमेवेति / एतदसहमानः पूर्वपक्षवाद्याह-कस्मादिति। कस्मादिति सामान्येन कारणं पृच्छति / पुनरिति विशेषतः / यद्वा यस्यार्थस्यत्यत्र तत्स्वलक्षणमिति / तदेव प्रत्यक्षविषयः स्वलक्षणं नानुमानविषय इत्यभिप्रेतम् तदसहमान एवमाह / कस्मात्प्रत्यक्षविषय एवेति ब्रुवतोऽनुमानस्यापि विषयः किं न स्वलक्षणमित्यभिप्रायः। स एव किं न तथेत्याशङक्य पूर्वपक्षवाद्येवोपपत्ति १०क इवाव D 3 स एव च B. H. E. N 2 परमार्थोऽकृ० A. B.C. P. H. E.N प्रत्यक्षविषयो A. B.C. D. P. H. E.N 4

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380