Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 7. धर्मोत्तरप्रदीपस्यावतरणानां सूची। तदिति नपुंसकलिङ्गेन निर्देशात् सम्य- प्रत्यक्षमिति संज्ञा....."प्रतिपाद्यते ग्ज्ञानं परामृश्यते (विनीतदेवः) 34 (न्यायबि० टी० अन्येन) तद् विदन्त्यधीयते वा 240 प्रत्यक्षमेकं प्रमाणम् (चार्वाक) तद्विशेषे तु चैतसाः . 64 प्रदेशान्तरप्रसिद्धयोः (अन्यव्याख्या) तरप्तमपौ घः (पाणिनि 1. 1. 22) 53 प्रसिद्धानि प्रमाणानि (न्याया० 2) तीर्णः स्वयं याति जगत् समग्रं बाह्यार्थालम्बनमेवंविधं (ज्ञानगर्भः) 62 (भट्टवराहस्वामी) 2 भ्रान्तिरपिसम्बन्धतः प्रमा (न्यायवादी) 78 तृतीया (पाणिनि 2. 1. 30) 48, 110 __ मनोऽव्युत्पन्नसंकेतमस्ति तेन स चेन्मतः त्रिरूपाल्लिङगाद् यदनुमेये ज्ञानं (प्रमाणवा० 2. 143) 12 तदनुमानम् / 40 यदि सूक्ष्मे व्यवहिते वा 'सर्वज्ञसिद्धि दुःखं बतायं तपस्वी (प्रमाणवि०) (सिद्धिवि० पृ० 413) द्वाभ्यां भिक्षवो रूपं गृह्यते / 62 यद्येतच्छ्रावणत्वं नित्यानित्ययोर्दृष्टम्": द्वितीया (पाणिनि 2. 1. 24) 157 श्रावणत्वात् (उद्द्योतकरः) द्विविधज्ञानविज्ञेयाः पञ्च बाह्यविषयाः 62 यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन / द्विविधो ज्ञानानां विषयो संगतिः (श्लोकवा० 4. 60) 57 (प्रमाणवि० टी०) . 73 यमर्थमधिकृत्य (न्यायसू० 1.1.24) 6 धर्मविशिष्टस्य धर्मिणः युक्तिप्रभावे (प्रमाणवि०) (अध्ययनः रुचिटीकायाम्) 175 वस्तूपलक्षणं यत्र... ' धीप्रमाणता। प्रवृत्तेस्तत्प्रधानत्वाद्धयोपा- व्युत्पत्त्यर्थस्य पदेरकर्मत्वाद् देयवस्तुनि (प्रमाणवा० 1. 5) 57, 80 (भागवृत्तिकारः) ,. धीरत्यन्तपरोक्षे रूपादिजात्यभिसम्बन्धिवचनात् (सिद्धिवि० पृ०४१३) 246 लक्षणहेत्वोः क्रियायाः न कपिः (पाणिनि 7. 4. 14) 119 (पाणिनि 3. 2. 126) 17, 28, न तावदालोकादेरुत्पन्नेनान्धकारादिना शास्त्रप्रयोजनं. प्रयोजनाद् (शान्तभद्रः) 202 (श्लोकवा० 1. 18) न तु सपक्षविपक्षयोः शेषाद् विभाषा . (वार्तिककारः) (पाणिनि 5.4. 154) न प्रमाणफलयोविषयभेदः श्रुतमये (प्रमाणवि०). (प्रमाणवि०) षष्ठ्यतसर्थप्रत्ययेन न भ्राड् (पाणिनि 6. 3. 71) ___ (पाणिनि 2. 3. 30) 40, 93, 137 निःशब्दे देशे शब्दमात्राभावे सदकारणवन्नित्यम् (जल्पमहोदधौ) 128 ___(वै० सू० 4. 1. 1) परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः सन्निहितश्चासौ दहनविशेषश्चेति (पाणिनि-२. 4. 26) 38 (अन्यव्याख्या) 138 पुरा विषयनिरूपणपूर्वकमेव हि सप्तमी (पाणिनि 2. 1. 40) (विश्वरूपोद्द्योतकरौ) 175 समनन्तरप्रत्ययग्रहणम् (अन्यव्याख्या). 95
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4c925e5e7a3f5f44792bb723b1a961eb619efdd45d9126816cc7f8e7b59b53a0.jpg)
Page Navigation
1 ... 373 374 375 376 377 378 379 380