Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 7. धर्मोत्तरप्रदीपस्यावतरणानां सूची। 301 98 समयं स्मार्यते परः सात्मनोऽपरिणामो वा विज्ञानं वाऽन्य(प्रमाणवा० 4. 267) 35 वस्तुनि (श्लोकवा० अभाव०११) 108 समानस्य (पाणिनि 6. 3. 84) 97 साधनं कृता (व्या० महा० 2.1.33) 110 समुदायस्य साध्यत्वात् त्वमुपचर्यते 97 साध्यघर्मसामान्येन समानः पक्षः सर्वरसभोक्ताऽयं भिक्षाकः (प्रमाणवि०) (अन्यव्याख्या) 32 साध्यवचनमसाधनाङ्गवचनं न सर्वश्चासौ लौकिको लोकोत्तरश्च भवति (त्रिलोचनः) 173 (विनीतदेवः) 31 साध्यविपरीतशङ्काव्यवच्छेदार्थ सर्वश्चासौ पुरुषार्थश्च (शान्तभद्रः) 32 निगमनमिति 173 सर्वोत्पत्तिमतामीश्वरो निमित्तकारणम् . 32 सामान्यवान् गुणः संयोगविभागयोरनसाक्षात्कृताशेषजगतस्वभावः पेक्षो न कारणम् (वैशे० सू०१.१.१६) 194 (भट्टवराहस्वामी) . 2 सुडनपुंसकस्य (पाणिनि 1. 1. 43) 98
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e36af3628d16ba9f24ce0d504e65717583cc8d025f078d9b0cb845bcacb660d7.jpg)
Page Navigation
1 ... 374 375 376 377 378 379 380