Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 3.127..] दृष्टान्तदोषाः। 243 इति वक्तृदोषावयं दृष्टान्तदोषः। वक्त्रा ह्यत्र परः प्रतिपादयितव्यः / ततो यदि नाम न दुष्टं वस्तु तथापि वक्त्रा दुष्टं दर्शितमिति दुष्टमेव // तथा विपरीतान्वयः-यदनित्यं तत् कृतकमिति // 127 // तथा विपरीतोऽन्वयो यस्मिन् दृष्टान्ते स तथोक्तः। तमेवोदाहरति—यदनित्यं तत् कृतकमिति / कृतकत्वमनित्यत्वनियतं दृष्टान्ते दर्शनीयम् / एवं कृतकत्वादनित्यत्वगतिः स्यात् / अत्र त्वनित्यत्वं कृतकत्वे नियतं दर्शितम् / कृतकत्वं त्वनियतमेवानित्यत्वे / / ततो यादृशमिह कृतकत्वमनियतमनित्यत्वे 'दशितं तादृशान्नास्त्यनित्यत्वप्रतीतिः। तथाहियदनित्यमित्यनित्यत्वमनद्य तत् कृतकमिति कृतकत्वं विहितम् / अतोऽनित्यत्वं नियतमुक्तं कृतकत्वे, न तु कृतकत्वमनित्यत्वे। ततो यथाऽनित्यत्वादनियतात् प्रयत्नानन्तरीयकत्वे न प्रयत्नानन्तरीयकत्वप्रतीतिः, तद्वत् कृतकत्वावनित्यत्वप्रतिपत्तिर्न स्याद्, अनित्यत्वेऽनियतत्वात कृतकत्वस्य। साधार्थः साधर्म्यप्रतिपादनप्रयोजन उपात्तस्तस्मानिरुपयोगः स / तस्मादर्थे वा। अर्य चशब्दात् परो द्रष्टव्यः। ननु कृतकत्वानित्यत्वयोस्तावद् वस्तुतोऽन्वयोऽस्त्येव / तत्कथं विद्यमानेऽपि तस्मिन् तथाऽप्रदर्शनमात्रेणासौ दृष्टान्तो दुष्यतीत्याह-वक्तुदोषादिति / वक्ता हीत्यादिनैतदेव समर्थयते / ननु वक्तवासौ तथा प्रदर्शयन्नपराध्यतु, अन्यस्य दृष्टान्ततपस्विनः कोऽपराध इति चेत् / स्वकार्याऽकरणमेव दोषः / तदकरणं तस्य स्वत एव (एवाड)सामर्थ्याद्, अन्येनान्यथाप्रदर्शनाद् वाऽस्तु / किमेतावता तदकरणं तस्य नास्त्येवेति सूक्तं वक्तृदोषादयं दृष्टान्तदोष इति // विपरीतोऽन्वय इति वैपरीत्येन प्रदर्शनाद् विपरीत उक्तो न तु विपरीतोन्वयोऽस्त्येव / कीदृशोऽविपरीतोऽन्वयो यस्मादयं विपरीत इत्याह-कृतकत्वमिति / एवं प्रदर्शने को गुण इत्याह-एवमिति / एवं कृतकत्वस्यानित्यत्वे नियतत्वप्रदर्शने सति / अत्र पुनः कुत्र किं नियतमित्याह-अत्रेति / तुरिमामवस्थां विशेषवतीं दर्शयति / अनित्यत्वानुवादेन कृतकत्वस्य विधानाद् विधीयमानस्य व्यापकतया नियमविषयत्वादित्यभिसन्धिः / कृतकत्वं पुनः कीदृशं दर्शितमित्याह--[कृतकत्वमिति / तुरनित्यत्वात् कृतकत्वं भिनत्ति / अनित्यस्वेऽनियतमिति कोऽर्थोऽनित्यत्वेऽपि कृतकत्वं भवति, अन्तरेण कृतकत्वमिति / अनित्यत्वानियतादपि कृतकत्वादि (द)नित्यत्वं प्रतिपश्येत इत्याह--तत इति / यत एवमनुवादविधिक्रमे कृतकत्वमनित्यत्वानियतं दर्शितं भवति, ततस्तस्मादिह प्रयोगे। यावृशमिति विधीयमानम् / पूर्वमेवंवादिनाऽनित्यत्वं कृतकत्वे नियतं दर्शितम, न कृतकत्वमनित्यत्वे चेति प्रतिज्ञामात्रेणोक्तमधुना तु येन प्रकारेण तस्यैव प्रदर्शनमायातं तथाहीत्यादिना तद् दर्शयति / अनित्यत्वं प्रयत्नानन्तरी ___ _ __ 1 दृष्टान्तेन E. २०कत्वनियतं D... 3 त्वनियतमेवोक्तमनित्यत्वे C. D. 4 अत्र 'ततः कृतकत्वमनित्यत्वे नियतमेव' इत्यधिकः पाठोऽस्ति E. प्रतौ। ५प्रदर्शितम् A. B. P. H. E. N.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d3b518b318f30012ee8b7c84f1d221c9e690e8bba12ae05c39927ddd4ef33374.jpg)
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380