Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 331
________________ 256 तृतीयः परार्थानुमानपरिच्छेदः / [ 3. 140 अभूतस्यासत्यस्य दोषस्य उनानानि / उदायत 'एतरित्युद्भावनानि वचनानि / तानि जात्युत्तराणि / जात्या सादृश्यनोत्तराणि जात्युत्तराणीति // . कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममलमिन्दोरंशुवन्न्यायबिन्दोः / पदमजरमवाप्य ज्ञानधर्मोत्तरं यज् जगदुपकृतिमात्रव्यापतिः स्यामतोऽहम् / / आचार्यधर्मोत्तर विरचितायां न्यायबिन्दुटीकायां तृतीयः परिच्छेवः समाप्तः // जातिर्हेत्वाभासश्च प्रयोक्तव्य इति / किञ्च दूषणस्वरूपस्य स्फुटार्थबोधनार्थम् / हेयज्ञाने हि तदविविक्तमपादेयं सूज्ञातं भवतीति जातितिः) हेत्वाभासानाञ्च स्फटस्वरूपपरिज्ञानस्य प्रयोजनम् स्ववाक्ये परिवर्जनं परप्रयुक्तानामपि दोषोद्भावनमितरथा व्यामोहः स्यादित्युक्तप्रायम् / तत्र जात्युत्तरस्योदाहरणं यथा-अनित्यः शब्द: कृतकत्वाद् घटवदित्युक्ते किमिदं कृतकत्वं शब्दगतं हेतुत्वेनोपनीतमाहोस्विद् घटगतम् / यदि शब्दगतं तस्य घटो दृष्टान्तोऽसम्भवादव्याप्तेरनैकान्तिको........... ........."प्रत्यवस्थानात्मिका ......"साधादिति नैयायिक............ ..... आचार्यस्य त्वयमाशयो......... ............तथाहि नैयायिका........ ................"प्रतिज्ञापदयोविरोधमाहुस्तथा–प्रयत्नानन्तरीयकः शब्दः........... प्रयत्नानन्तरीयकत्वादि............ ............"हेतुमाचक्षते। तयैव दुषणा....... शब्दस्य धर्मित्वात् / न चेयं जाति.......... ...भवति / ततश्च यस्यैव प्रत्यवस्थानस्य...... ......."तत्प्रयो जाति.... ..... ..... त्युत्तराणीत्यत्रेतिशब्दो महावाक्यपरिसमाप्तौ // 1 एतैरुद्भा C. 2 व्यापृतः C. D. 3 समाप्तेयं न्यायबिन्दुटीका कृतिराचार्यधर्मोत्तरस्य / / A. ०रपादविरचितायां B. D. A. B. प्रतिषु सहस्रमेकं श्लोकानां तथा शतचतुष्टयम् / सप्तसप्ततिसंयुक्तं निपुणं परिपिण्डितम् / / D. प्रती-० पिण्डितम् / / 1477 // मंगलं महा श्री॥ C. प्रतौ-समाप्तमिति // संवत् 1490 वर्षे मार्गशिर सुदि 3 रवौ श्री खरतरगच्छे श्री जिनराजसूरिपट्टे, श्री श्री जिनभद्रसूरिराज्ये परीक्षमूर्जरसुतधरणाकेन लिखापितं / / शुभं भवतु // कल्याणमस्तु // न्यायबिन्दुसूत्रवृत्ति'""पुरोहितहरीयाकेन लिखितम् //

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380