Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 264 टिप्पणानि / सत्यमेतत् / परमेतस्मिन्नभ्रान्तग्रहणे सति विशिष्टसंवादज्ञानं प्रत्यक्षमिति गम्यते अन्यथा यथानुमानं संवादमात्रेणैव प्रमाणम्, एवं प्रत्यक्षमपि। अतएव वृत्तिकारेणोक्तं ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्ज्ञानं स्यादिति / इह वा सार्थकमभ्रान्तग्रहणम् / केचिदाचार्यैकदेशीया:--'द्विचन्द्रादिविज्ञानानां मानसी भ्रान्तिः नेन्द्रियजेति / तस्याश्च कल्पनापोढग्रहणेनैव निरासः / तथा च दिग्नागनाम्नाचार्येण 'कल्पनापोढं प्रत्यक्षम्' इति लक्षणेऽभ्रान्तग्रहणं न कृतमिति'-प्रतिपन्नाः / तेषां विप्रतिपत्तिनिराकरणाय इन्द्रियजां भ्रान्ति लक्षयन्. अभ्रान्तविशेषणमाह धर्मकीर्तिरित्यनवद्यम् अभ्रान्तग्रहणम् / " न्याय० म० टि० 10 15; "केशोण्डुकादिविज्ञाननिवृत्त्यर्थमिदं कृतम् / अभ्रान्तग्रहणं तद्धि भ्रान्तत्वान्नेष्यते प्रमा / / मानसं तदपीत्येके नैतदिन्द्रियभावतः / भावात्तद्विकृतावस्य विकृतेश्चोपलम्भतः // सर्पादिभ्रान्तिवच्चेदमनष्टेप्यक्षविप्लवे। निवर्तेत मनोभ्रान्तेः स्पष्टं च प्रतिभासनम् // " तत्त्वसं० का० 1312-1314 // "अभ्रान्तमत्राविसंवादित्वेन द्रष्टव्यम् / न तु यथावस्थितालम्बनाकारतया / अन्यथा हि योगाचारमतेनालम्बनासिद्धरुभयनयसमाश्रयेणेष्टस्य प्रत्यक्षलक्षणस्याव्यापिता स्यात् ॥"-तत्त्वसं० पं० का० 1312. 43. 8. 'बहवः'--"को वा विरोधो बहवः संजातातिशयाः पृथक् / भवेयुः कारणं बद्धेर्यदि नामेन्द्रियादिवत् // " प्रमाणवा० 2.223 44. 17. 'नन्वेवम्'-"यद्येवमभ्रान्तत्वं तदा योगाचारमताभावः / न। बस्तुत्वेनाभ्रान्तत्वं लक्षणं नास्त्येव / कथं तहि द्विचन्द्रादीनां प्रत्यक्षताऽपाक्रियतेऽनेन ? उच्यते / सम्यग्ज्ञानविशेषणविशिष्टं प्रत्यक्षशब्दवाच्यमर्थमनूद्य कल्पनापोढत्वं विधीयते / न च द्विचन्द्रादिज्ञानानामविसंवादकत्वमस्तीति निरासस्तेषाम् / सौत्रान्तिकपक्षे तु अभ्रान्तपदस्य कि फलम् ? उच्यते। आचार्यदेशीया हि-द्विचन्द्रादेर्धान्तिर्मानसी। तस्याश्च कल्पनापोढपदेनैव निरासः / अत एवाचार्येण 'कल्पनापोढं प्रत्यक्ष प्रत्यक्षेणैव सिध्यति [प्र. वा० 2.123]' इति लक्षणेऽभ्रान्तपदं नोपात्तिमिति-प्रतिपन्नाः / तान् प्रति इमां विप्रतिपत्ति निराकर्तमभ्रान्तग्रहणं लक्षणशेषमाह कीर्तिः / अत एव टीकाकारोपि कीर्त्यभिप्रायं परिपालयन् विप्रतिपत्तिनिरासार्थमेवाभ्रान्तपदमाह। कथमभिप्रायं पालयन् / उच्यते / एवं हिं द्विचन्द्रादिभ्रान्तिनिरासार्थं भवेदभ्रान्तपदं यदि द्विचन्द्रादिभ्रान्तिरिन्द्रियजा भवंति नान्यथा।" तात्पर्य० प० 20; "एतच्च लक्षणद्वयमित्यादिना पदद्वयेन विप्रतिपत्तिनिरासं दर्शयता विनीतदेवव्याख्या पदद्वयकथनरूपा दूषिता।" न्याय० टि० पृ० 18; ननूक्तं योगाचारमतमसंगृहीतं स्यादिति / उच्यते / बाह्यनयेन सौत्रान्तिकानुसारेण लक्षणं कृतमिति अदोषः / योगाचारमतेन त्वभ्रान्तग्रहणं न कर्तव्यं संवादकस्य सम्यग्ज्ञानस्य प्रस्तुतत्वात् // " न्याय० टि० पृ 19 47. 9. सू० 5. "जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः / तेनेच्छांतः प्रवर्तेरन नेक्षेरन् बाह्यमक्षजाः // " प्रमाणवा० 2. 176. 47. 10. 'अनेन' "तेन यद्विनीतदेवव्याख्या दूषिता / " न्याय० टि० पृ० 21 47. 18. "विवेचयिष्यामः'-द्रष्टव्यं--पृ० 71. पं० 5. 47. 24. 'कीदृशीति'-"कीदृशीति स्वरूपपरिज्ञानशून्यस्येदं भाषितम् / यद्वा सम्भावयन पृच्छति कल्पनां यतो बढ्यः कल्पनाः सन्ति / तथाहि-इन्द्रियविज्ञानानां वितर्क
Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380