Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ टिप्पणानि / 273 176. 12. सू० 39 “असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रहः / अनुक्तोपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः // " प्रमाणवा० 4. 29 178. 9. सू० ४४-“एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि / साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयंश्रुतिः ॥"-प्रमाणवा 4. 42. . 179. 4. 'विप्रतिपत्तिः'-शास्त्राभ्युपगमात् साध्यः शास्त्रदृष्टोऽखिलो यदि / प्रतिज्ञाऽसिद्धदृष्टान्तहेतुवादः प्रसज्यते // " प्रमाणवा० 4. 70 179. 11. सू० 45. “विशेषस्तद्वयपेक्षत्वात् कथितो धर्मधर्मिणोः। अनुक्तावपि वाञ्छाया भवेत् प्रकरणाद् गतिः // " प्रमाणवा० 4. 31; 4. 29. / 182. 1. सू० ४८—“अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते / संदिग्धे हेतवचनात् व्यस्तो हेतोरनाश्रयः // " प्रमाणवा० 4. 91; "अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा / " प्रमाणवा० 4. 92; न्यायप्र० पृ० 2 "ये चैते पक्षविरुद्धतादयः पक्षदोषा ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्थित्या सर्वे हेतुदोषा एव / प्रपञ्चमात्रं तु पक्षदृष्टान्तदोषवर्णनम् / दृष्टान्तदुष्टतया च हेतोरेव लक्षणमन्वयव्यतिरेकयोरन्यतरद् हीयते इति सर्वे च ते हेतुदोषा एव-अतएव च शास्त्रेऽस्मिन् मुनिना तत्त्वदर्शिना / पक्षाभासादयो नोक्ता हेत्वाभासास्तु दर्शिताः / " न्यायमं० पृ० 572. . 183. 4. सू० 51. "अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः / इष्टशब्दाभिधेयस्याप्तो वाक्षतवाग्जनः / / उक्तः प्रसिद्धशब्देन धर्मस्तद्वयवहारजः / प्रत्यक्षादिमिता * मानश्रुत्यारोपेण सूचिताः // चन्द्रतां शशिनोऽनिच्छन् का प्रतीति स वाञ्छति / इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् // " प्रमाणवा० 4. 109, 110, 120 / 186. 6. 'अन्य'-"अन्ये त्विति शान्तभद्रादयः”–तात्पर्य० पृ० 111 .188. 17. 'साधनाभासः' न्यायप्र० पृ० 3. 197. 6. सू० 69. "विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् / हेतुज्ञानप्रमाणामं वचनाद् रागितादिवत् // " प्रमाणवा० 3. 11. 198. 3. सू० 71. "न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता। संभाव्यव्यभिचारित्वात् स्थालीतण्डुलपाकवत् // यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते / तस्य संशयहेतुत्वाच्छेषवत्तदुदाहृतम् // " प्रमाणवा० 3. 12, 13 198. 17. सू० 73. "अपर्यन्तकारणस्य भवतोऽन्यभावेऽभावाद् विरोधृगतिः ।"प्र० स्वो० पृ० 35 202. 1. 'येत्वाहुः'-"अत्रैवं मन्यन्ते शान्तभद्रादयः-वातादिशीतक्षणानामसतां सतां वा विरोधः स्यात् / न तावदसतोऽनुत्पत्तिकेन सह विरोधगतिः / 'नापि येषां सत्त्वं तेषां क्षणिकत्वेनैव निवृत्तः निवर्तकाभावात् / कि चायं विरोध द्विष्ठ इष्यते / स कथं घटते / विरुद्धयोरेकस्मिन्नपि क्षणे सहस्थिते सहस्थाने वाऽविरुद्धव घटपटयोरिव स्यात् / इत्यवास्तव एवायमत एवाह विरोधगतिरिति विरोधव्यवहार इति ।"-तात्पर्य० पू० 118 35
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2887901106747373bc155a3c22eed79c6cb2eedbce9ae67fe48131678a484337.jpg)
Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380