Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ टिप्पणानि / 271 129. 10. सू० 34. "विरुद्धस्य च भावस्य भावे तद्भावबाधनात् // तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः / " प्रमाणवा० 3. 203-4; प्र० स्वो० पृ० 39. 130. 3. सू० 35. "विरुद्धकार्यसिद्धया हि यथा न शीतस्पर्शो धूमात् / " प्र० स्वो० पृ० 39 131. 7. सू० 36. "सापेक्षाणां हि भावानां नावश्यंभावतेक्ष्यते" प्रमाणवा० 3. 193. 135. 1. सू० 38. "एतेन व्यापकविरुद्धसिद्धिरुक्ता वेदितव्या-यथा-नात्र तुषारस्पर्शः वह्नः।" प्र० स्वो० पृ० 39. 135. 9. सू० ३९--''हेत्वसिद्धया यथा नात्र धूमो वन्यभावादिति / " प्र० स्वो० पृ० 40 / 137. 1. सू० 40 "निमित्तयोविरोधे गमिका च कारणानुपलब्धिः यथा नास्य पुंसो - रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वात् / " प्र० स्वो० पृ० 41. 138. 24. 'शान्तभद्रेण'-तात्पर्य० पृ० 87. 141. 5. सू० ४३--"एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता। प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते // " प्रमाणवा० 2. 90. 144. 4. सू० 45. "सर्वत्रापि अभावसाधन्यामनुपलब्धेः दृश्यात्मनां तेषां" प्र० . स्वो० पृ० 40 150. 3. सू० 1. "शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् // " प्रमाणवा० 4. 17. 151. 9. सू० ३-७.-"द्विविधो हि प्रयोगः साधर्म्यवानेव वैधर्थवान् च। यदन्ये अन्वयी व्यतिरेकी चेत्याहुः / नानयोरन्यत्र प्रयोगभेदाद् अर्थतः कश्चिदपि भेदः / साधर्म्यणापि प्रयोगेऽर्थाद्वैधयंगतिः, असति तस्मिन् साध्यहेत्वोरन्वयाभावात्।” प्र० स्वो० पु० 358 151. 17. 'अबाधितत्वाद्यपि'--हेतु० टी० पृ० 205 152. 16. सू० 6-7 "तस्मादन्वयव्यतिरेकयोर्यथालक्षणमेकोपि प्रयुक्तो द्वितीयमाक्षिपतीति नानयोरर्थतः कश्चिद्भेदोऽन्यत्र प्रयोगभेदात् / " हेतु० पृ० 56. . 153. 6. 'वक्ष्यमाणेन'-द्रय्टव्यं पृ० 167. 156. 6. सू० 9. “यथा यत् सत् तत् सर्वं क्षणिकम् , यथा घटादयः / संश्च शब्दः / " हेतु० पृ० 55. 157. 7. सू० १०--"क्वचित् स्वभावभूतधर्मपरिग्रहद्वारेण यथा तत्रैवोत्पत्तिः ।"प्र० स्वो० पृ० 349. 158. 2. सू० 11. "उपाधिभेदापक्षो वा स्वभावः केवलोऽथवा / उच्यते साध्यसिद्धयर्थं नाशे कार्यत्वसत्त्ववत् // " प्रमाणवा० 3. 185, 186. 159. 3. सू० 12. "स्वभावनिष्पत्तौ अपेक्षित व्यापारभावो हि कृतकः / तेनेयं * कृतकश्रुतिः स्वभावाभिधायिन्यपि परोपाधिमाक्षिपति ॥"---प्र० स्वो० पू० 348
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3042d2078361c0e8f2a43672339dfce1929ba26a83d8706b4bd0e6e6979e763a.jpg)
Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380