Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 272 टिप्पणानि / 159. 12. सू० 13- “एतेन प्रत्ययभेदभेदित्वादयो व्याख्याताः / " प्र०. स्वो० पृ. 348 160. 8. सू० १५.-"सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः / सिद्धः / स्वभावनियतः स्वनिवृत्तौ निवर्तकः // " प्रमाणवा० 3. 191, 192; प्र० स्वो० पृ० 357 161. 22 अत्र लुप्तटीकांशो तात्पर्यनिबन्धनतो ज्ञेयः / तद्यथा-"अमुमेवार्थ प्रथममित्यादिना विशदयति। तत्रेति सामान्येन स्मृतस्यार्थस्य विशेषे योजने सति। तथा च सतीति सामान्यस्मरणस्य लिङ्गज्ञाने विशिष्टस्मरणस्य च अनुमानज्ञाने सति अविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकत्वं नाम युक्त्या संभाव्यत इत्याह। किञ्च निश्चयस्मरणज्ञाने शब्दानामेकार्थताऽवसेया ज्ञानोपाधिलिङ्गधर्मापेक्षया लिङ्गधर्मो ज्ञानोपाधिर्यस्मादेतैः प्रतिपाद्यन्त इति / तेनेति। येन कारणेन साध्याविनाभावित्वनिश्चयनमेव प्रतिपादकत्वव्यापारः तेन हेतुना। ना यत्रेति अन्यस्मिन् साध्यधर्म इत्युक्तमिति वार्तिककृता मूलाचार्येण वा निश्चितपदं कुर्वता। यद्वा एवमुक्तं भवतीति शेषः / कस्मादसमारोपित एव धर्मिणो भेदेपि धर्मयोर्भेदो न स्यात्-इत्याह-साध्येति / यस्मान्निश्चयारूढे विशिष्टविकल्पज्ञानप्रतिभासिनि रूपे साध्यसाधनयो नात्वम् / यदि नामवं स्यात् तथापि समारोपितो भेदः कथमित्याह-निश्चयारूढं चेति / इतरस्मादितरस्माच्च विजातीयाद्वयावृत्तिर्व्यवच्छेदः, तत्कृतेन भेदेन भिन्नमिति / अत्र इतिः तस्मादर्थे / तस्मादन्यत् साधनं तथा साध्यमपि / एतदुक्तं भवति-यदि कृतकत्वानित्यत्वादीनां तादात्म्यसंबन्धो नेष्यते तदा तद्धृवभावित्वं नाशस्य न स्यात् धर्मिणोऽभिन्नत्वे मिथोऽप्यभिन्नत्वं धर्मयोः। न च धर्मिणः सकाशाद्भेद इत्यादिकमन्यत्र प्रतिपादितमिति नेह प्रतन्यते / " तात्पर्प० पृ० 101 . 169. 3. सू० 30 "न हि अतत्स्वभावस्य भावे एकान्तेनान्यस्य भावः, तनिवृत्तौ वा निवृत्तिः।" हेतु० पृ० 56 172. 7. सू० 34. अत्र पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव प्रतिज्ञार्थस्य प्रतीतेः न प्रतिज्ञायाः प्रयोग उपदर्शितः।" इत्यादि हेतु० पृ० 55; "तत्पक्षवचनं वक्तुरभिप्रायनिवेदने / प्रमाणं संशयोत्पत्तेस्तत: साक्षान्न साधनम् // साध्यस्येवाभिधानेन पारंपर्येण नाप्यलम् / " प्रमाणवा० 4.16-17 / प्रक्षप्रयोगसमर्थनार्थ द्रष्टव्या न्यायमं पृ० 571 172. 16 'स्वयूथ्यः- "अवश्यमेव न निर्दिश्य इति भणता न ह्ययं नियमो यदवश्यं पक्षो निर्दिश्यः इत्यन्यव्याख्योपहसितेति यतोऽस्मिन् व्याख्याने पाक्षिकः पक्षनिर्देशोऽनुमत एव / स चायुक्त इत्युक्तं वक्ष्यति च ।"-तात्पर्य० पृ 106 172. 18. 'वादन्यायस्य-वादन्याय पृ० 65 176. 8. 'अर्थ'-“गम्यार्थत्वेपि साध्योक्तेरसंमोहाय लक्षणम् / " प्रमाणवा० 4. 28 176. 10. 'विप्रतिपत्तिनिराकरण'-"विप्रतिपत्तिनिराकरणार्थमिति ब्रुवताऽन्यव्याख्या-'एतच्च नियतपदार्थकथायां द्रष्टव्यम्, प्रपञ्चकथायां तु पक्षनिर्देशेपि न कश्चिद् दोषः' इत्याद्यपास्ता।" तात्पर्य० पृ० 107
Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380