Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 270 टिप्पणानि / 113. 2. सू० २२.-"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् / अविनाभावनियमोऽदर्शनान्न न दर्शनात् // " प्रमाणवा० 3. 30; 2. 70.; अस्य मतस्य निराकरणार्थ द्रष्टव्या न्यायमं पृ० 113; न्याय० ता० पृ० 105 च 113. 6. 'प्रतिज्ञार्थंकदेशः' प्र० स्वो० पृ० 348 115. 8. 'ननु'–द्रष्टव्या न्यायमं० पृ० 117 115. 24. 'एकसामग्रयधीनता'-"एकसामग्रयधीनस्य रूपादे रसतो गतिः / हेतुधर्मानुमानेन धूमेन्धनविकारवत् // " प्रमाणवा० 3. 8. 115. 32. "पिपीलिकोत्सरण'-"एतेन पिपीलिकोत्सरणमत्स्योद्वतनादिना वर्षाद्यनुमानमप्युक्तम् ।"-प्र० स्वो० पु० 50 116. 3. सू० 24. "या काचिद्भावविषयाऽनुमितिद्विविधैव सा // स्वसाध्ये कार्यभावाभ्यां संबन्धनियमात्तयोः // " प्रमाणवा० 3. 196, 197. .. 116. 26 'पूर्वपक्षस्य'-'अयं तु पूर्वपक्षो न वक्तव्यः / यत्पुनरुक्तम्-'एकः प्रतिषेधहेरिति' स कथमित्याह-प्रतिषेधसिद्धिरपि यथोक्ताया एव इत्यादि / एवं हि पूर्वपक्षे शान्ति(न्त)भद्रकृते अभिप्रायशून्यत्वं स्यादिति शास्त्रकृत इति युक्तोऽयं पूर्वपक्षः / " तात्पर्य० पु०७० 117. 2. सू० 25. 'शास्त्राधिकारासम्बद्धा बहवोऽर्था अतीन्द्रियाः // अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धितः / " प्रमाणवा० 3. 198. 199; . 119. 5. 'व्यवहर्तव्यः'-"तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गतः / स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थितेः // " प्रमाणवा० 4.274. 123. 4. 'दृश्यानुपलम्भः'-"सोऽन्यभावः प्रत्यक्षलक्षणेनानुपलम्भेन सिद्धः सन् मूढप्रतिपत्ती अभावव्यवहारं साधयेदिति सुचितमेव ।"-हेतु० पृ० 68 124. 2. 'एकादशप्रकारा'-"सेयमनुपलब्धिस्त्रिधा-सिद्धे कार्यकारणभावे सिद्धाभावस्य कारणस्यानुपलब्धिः, व्याप्यव्यापकभावसिद्धौ सिद्धाभावस्य व्यापकस्यानुपलब्धिः, स्वभावानुपलब्धिश्च / " हेतु० पृ० 68; "विरुद्धकार्ययोः सिद्धिरथ हेतुस्वभावयोः। दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा // " प्रमाणवा० 3. 3.; "इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा। तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः // " प्रमाणवा० 3. 29. 124. 9. सू० 31. प्रमाणवा० 3.202.; "स्वभावासिद्धया यथा नात्र धूमोऽनुपलब्धेरिति ।"--प्र० स्वो० पृ० 40. 124. 24 'षोडशप्रकारेति–तर्कभाषा० पृ० 16. 128. 6. 'इष्टम्'-"इष्टं विरुद्धकार्येपि देशकालाद्यपेक्षणम् / अन्यथा व्यभिचारी स्यात् भस्मेवाशीतसाधने // " प्रमाणवा० 3. 5. 129.1. सू०३३--"एतेन व्यापकस्वभावासिद्धिरुक्ता यथा नात्र शिशपा वृक्षाभावात्।" प्र० स्वो० पृ० 40.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/644856d4bd077416364c9892ca78300e5f4cdbd4861026713b8cc3627dfe9683.jpg)
Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380