________________ 270 टिप्पणानि / 113. 2. सू० २२.-"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् / अविनाभावनियमोऽदर्शनान्न न दर्शनात् // " प्रमाणवा० 3. 30; 2. 70.; अस्य मतस्य निराकरणार्थ द्रष्टव्या न्यायमं पृ० 113; न्याय० ता० पृ० 105 च 113. 6. 'प्रतिज्ञार्थंकदेशः' प्र० स्वो० पृ० 348 115. 8. 'ननु'–द्रष्टव्या न्यायमं० पृ० 117 115. 24. 'एकसामग्रयधीनता'-"एकसामग्रयधीनस्य रूपादे रसतो गतिः / हेतुधर्मानुमानेन धूमेन्धनविकारवत् // " प्रमाणवा० 3. 8. 115. 32. "पिपीलिकोत्सरण'-"एतेन पिपीलिकोत्सरणमत्स्योद्वतनादिना वर्षाद्यनुमानमप्युक्तम् ।"-प्र० स्वो० पु० 50 116. 3. सू० 24. "या काचिद्भावविषयाऽनुमितिद्विविधैव सा // स्वसाध्ये कार्यभावाभ्यां संबन्धनियमात्तयोः // " प्रमाणवा० 3. 196, 197. .. 116. 26 'पूर्वपक्षस्य'-'अयं तु पूर्वपक्षो न वक्तव्यः / यत्पुनरुक्तम्-'एकः प्रतिषेधहेरिति' स कथमित्याह-प्रतिषेधसिद्धिरपि यथोक्ताया एव इत्यादि / एवं हि पूर्वपक्षे शान्ति(न्त)भद्रकृते अभिप्रायशून्यत्वं स्यादिति शास्त्रकृत इति युक्तोऽयं पूर्वपक्षः / " तात्पर्य० पु०७० 117. 2. सू० 25. 'शास्त्राधिकारासम्बद्धा बहवोऽर्था अतीन्द्रियाः // अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धितः / " प्रमाणवा० 3. 198. 199; . 119. 5. 'व्यवहर्तव्यः'-"तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गतः / स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थितेः // " प्रमाणवा० 4.274. 123. 4. 'दृश्यानुपलम्भः'-"सोऽन्यभावः प्रत्यक्षलक्षणेनानुपलम्भेन सिद्धः सन् मूढप्रतिपत्ती अभावव्यवहारं साधयेदिति सुचितमेव ।"-हेतु० पृ० 68 124. 2. 'एकादशप्रकारा'-"सेयमनुपलब्धिस्त्रिधा-सिद्धे कार्यकारणभावे सिद्धाभावस्य कारणस्यानुपलब्धिः, व्याप्यव्यापकभावसिद्धौ सिद्धाभावस्य व्यापकस्यानुपलब्धिः, स्वभावानुपलब्धिश्च / " हेतु० पृ० 68; "विरुद्धकार्ययोः सिद्धिरथ हेतुस्वभावयोः। दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा // " प्रमाणवा० 3. 3.; "इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा। तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः // " प्रमाणवा० 3. 29. 124. 9. सू० 31. प्रमाणवा० 3.202.; "स्वभावासिद्धया यथा नात्र धूमोऽनुपलब्धेरिति ।"--प्र० स्वो० पृ० 40. 124. 24 'षोडशप्रकारेति–तर्कभाषा० पृ० 16. 128. 6. 'इष्टम्'-"इष्टं विरुद्धकार्येपि देशकालाद्यपेक्षणम् / अन्यथा व्यभिचारी स्यात् भस्मेवाशीतसाधने // " प्रमाणवा० 3. 5. 129.1. सू०३३--"एतेन व्यापकस्वभावासिद्धिरुक्ता यथा नात्र शिशपा वृक्षाभावात्।" प्र० स्वो० पृ० 40.