Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 268 टिप्पणानि। 82. 8. 'व्यवस्थाप्य'-"धियोंऽशयोः / तद्वयवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः // क्रियाकरणयोरक्यविरोध इति चेदसत् / धर्मभेदाभ्युपगमाद् वस्त्वभिन्नमितीष्यते // " प्रमाणवा० 2. 315, 318 87. 3. सू० 1-3 "स्वपरार्थविभागेन त्वनुमानं द्विधेष्यते / स्वार्थ त्रिरूपतो लिङ्गादनुमेयार्थदर्शनम् // " तत्त्वसं० का० 1362 89. 1. सू० ३.-"तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रयः। तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा // गमकानुगसामान्यरूपेणैव तदा गतिः / तस्मात् सर्वः परोक्षोर्थो विशेषेण न गम्यते // या च सम्बन्धिनो धर्मात् भूतिमिणि ज्ञायते। सानुमानं परोक्षाणामेकान्तेनैव साधनम् // " प्रमाणवा० 2. 60-62.. 89. 13 'ननु च'-"नन्वेवं प्रत्यक्षस्यापि द्वैविध्यं कि न कथ्यते ? उच्यते / तदधिगतस्य स्वलक्षणस्य निर्देष्टुमशक्यत्वात् / "- तात्पर्प० पृ० 43 ... 90. 16. 'स्पष्टयिष्यामः'-हेतुबिन्दुटीकालोकः-पृ० 258-259. 90.24. 'नन'-"ननु किमनया कष्टकल्पनया प्रमाणं च फलं च प्रमाणफले तयोर्व्यवस्थेत्येवं विग्रहः किन्न क्रियते / उच्यते / फलशब्दस्याल्पाच्तरत्वात् पूर्वनिपातः स्यात् ।"-तात्पर्य० पृ० 45. . 91.7. सू० ५-"अन्वयो व्यतिरेको वा सत्त्वं वा साध्यमिणि तन्निश्चयफलनिः सिद्धयन्ति यदि साधनम् ॥"-प्रमाणवा० 3. 290 91. 24. 'अबाधितविषयत्वादि'-नैयायिकसंमतं हेतोः पञ्चलक्षणानां विवरणंन्यायमं० (पृ० 110) आदिषु द्रष्टव्यम् / . 96. 6. सू० 6. "पक्षो धर्मी, अवयवे समुदायोपचारात् / " हेतु० पृ० 52; प्र० स्वो० पृ० 12. . 96. 30. 'निवेदयिष्यते'-पृ० 142. 97. 1. 'अत्र'-"न तु यथोक्तं शान्तभद्रेण--'अत्र साध्यसाधनचिन्तायाम्, आचार्गीये वा दर्शने धर्मी अनुमेयः' इति / यतोऽत्र साध्यसाधनचिन्तायां धय॑नमेय इति न किञ्चनार्थं पुष्णाति / द्वितीयेपि पक्षे न हि आचार्यांये एव दर्शने धर्मी अनुमेयो व्यवस्थितः, यतोऽन्यत्रापि दर्शने धर्मनुमेयः ।"--तात्पर्य० पृ० 53. 100. 3. सू. १०-११-"पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः / अविनाभावनियमात् हेत्वाभासास्ततोऽपरे // " प्रमाणवा० 3.1; हेतु० पृ० 52; "एतल्लक्षणो हेतुस्त्रिप्रकार एव / स्वभावः, कार्यम् , अनुपलब्धिश्चेति / " हेतु० पृ० 54; वादन्याय पृ० 3; प्र०. स्वो० पृ० 20. 100.15. 'संयोग्यादि'-'संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः / न ते हेतव इत्युक्तं व्यभिचारस्य संभवात् ॥"-प्रमाणवा० 4. 203. 101. 2. सू० १२.-"दृश्यस्य दर्शनाभावकारणासंभवे सति / भावस्यानुपलम्भस्य
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/89bcab43009545d96dce038b7e89a169fb9a10e8be5db6b612ecca17d883d31e.jpg)
Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380