________________ 268 टिप्पणानि। 82. 8. 'व्यवस्थाप्य'-"धियोंऽशयोः / तद्वयवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः // क्रियाकरणयोरक्यविरोध इति चेदसत् / धर्मभेदाभ्युपगमाद् वस्त्वभिन्नमितीष्यते // " प्रमाणवा० 2. 315, 318 87. 3. सू० 1-3 "स्वपरार्थविभागेन त्वनुमानं द्विधेष्यते / स्वार्थ त्रिरूपतो लिङ्गादनुमेयार्थदर्शनम् // " तत्त्वसं० का० 1362 89. 1. सू० ३.-"तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रयः। तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा // गमकानुगसामान्यरूपेणैव तदा गतिः / तस्मात् सर्वः परोक्षोर्थो विशेषेण न गम्यते // या च सम्बन्धिनो धर्मात् भूतिमिणि ज्ञायते। सानुमानं परोक्षाणामेकान्तेनैव साधनम् // " प्रमाणवा० 2. 60-62.. 89. 13 'ननु च'-"नन्वेवं प्रत्यक्षस्यापि द्वैविध्यं कि न कथ्यते ? उच्यते / तदधिगतस्य स्वलक्षणस्य निर्देष्टुमशक्यत्वात् / "- तात्पर्प० पृ० 43 ... 90. 16. 'स्पष्टयिष्यामः'-हेतुबिन्दुटीकालोकः-पृ० 258-259. 90.24. 'नन'-"ननु किमनया कष्टकल्पनया प्रमाणं च फलं च प्रमाणफले तयोर्व्यवस्थेत्येवं विग्रहः किन्न क्रियते / उच्यते / फलशब्दस्याल्पाच्तरत्वात् पूर्वनिपातः स्यात् ।"-तात्पर्य० पृ० 45. . 91.7. सू० ५-"अन्वयो व्यतिरेको वा सत्त्वं वा साध्यमिणि तन्निश्चयफलनिः सिद्धयन्ति यदि साधनम् ॥"-प्रमाणवा० 3. 290 91. 24. 'अबाधितविषयत्वादि'-नैयायिकसंमतं हेतोः पञ्चलक्षणानां विवरणंन्यायमं० (पृ० 110) आदिषु द्रष्टव्यम् / . 96. 6. सू० 6. "पक्षो धर्मी, अवयवे समुदायोपचारात् / " हेतु० पृ० 52; प्र० स्वो० पृ० 12. . 96. 30. 'निवेदयिष्यते'-पृ० 142. 97. 1. 'अत्र'-"न तु यथोक्तं शान्तभद्रेण--'अत्र साध्यसाधनचिन्तायाम्, आचार्गीये वा दर्शने धर्मी अनुमेयः' इति / यतोऽत्र साध्यसाधनचिन्तायां धय॑नमेय इति न किञ्चनार्थं पुष्णाति / द्वितीयेपि पक्षे न हि आचार्यांये एव दर्शने धर्मी अनुमेयो व्यवस्थितः, यतोऽन्यत्रापि दर्शने धर्मनुमेयः ।"--तात्पर्य० पृ० 53. 100. 3. सू. १०-११-"पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः / अविनाभावनियमात् हेत्वाभासास्ततोऽपरे // " प्रमाणवा० 3.1; हेतु० पृ० 52; "एतल्लक्षणो हेतुस्त्रिप्रकार एव / स्वभावः, कार्यम् , अनुपलब्धिश्चेति / " हेतु० पृ० 54; वादन्याय पृ० 3; प्र०. स्वो० पृ० 20. 100.15. 'संयोग्यादि'-'संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः / न ते हेतव इत्युक्तं व्यभिचारस्य संभवात् ॥"-प्रमाणवा० 4. 203. 101. 2. सू० १२.-"दृश्यस्य दर्शनाभावकारणासंभवे सति / भावस्यानुपलम्भस्य