Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha
View full book text
________________ 266 टिप्पणानि / 62. 29. "इह पूर्वः' "तदस्तीति कुतोऽधिगतमित्याशङक्य विकल्पोदयादिति साधनमाचार्यज्ञानगर्भेणोक्तम् / अपरेणेदं नीलादिरिति प्रवर्तकमधिमुक्तिलक्षणम् / तदन्येनागमोक्तं संभाव्यते-इत्युक्तं तदेषां सर्वेषां पूर्वपक्षसमाधिरभिधीयते ।"-तात्पर्य० पृ० 27; "तदेतद् धर्मोत्तरेण आगमसिद्धं दर्शयता आचार्यज्ञानगर्भप्रभृतीनां मानससिद्धये यत् प्रमाणमुपन्यस्तं विकल्पोदयादिति तद्भङ्गयावधारणादेव दूषितम् / " न्याय० टि० पृ 30 / 64. 2. सू. 10. 'अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक्। तेषामतः स्वसंवित्ति भिजल्पानुषङ्गिणी // " प्रमाणवा० 2. 249; "अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् ?" प्रमाणवा० 2. 444 64. 5. 'नास्ति'-सौत्रान्तिकस्यालयविज्ञानाभावोऽभिमत इत्याह नास्तीति / " तात्पर्य० पृ 31 65. 1. 'आन्तराः'-"तस्मात् त आन्तरा एव संवेद्यत्वाच्च चेतनाः / संवेदनं न यद्रूपं न हि तत् तस्य वेदनम् // " प्रमाणवा० 2. 274; 65. 3. 'प्रत्यक्षम्'--"एतच्च स्वसंवेदनसिद्धौ व्यासतो ज्ञेयम् / " तात्पर्य० पृ० 32. 66. 2. 'ज्ञानमेव'-"तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः / तत् सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् / / " प्रमाणवा० 2. 251. सुखादेर्ज्ञानरूपत्वनिराकरणार्थं द्रष्टव्या-न्यायमं० पृ०७४ / तथा न्यायवार्तिकतात्पर्यटीकापि-(पृ० 80) द्रष्टव्या / 66. 3. 'आत्मनः'-'तस्मात् सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम् / वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् // " प्रमाणवा० 2. 266. 67. 2. सू० 11. “प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम् / विधूतकल्पनाजालं स्पष्टमेवावभासते // " प्रमाणवा० 2.281 68. 2. 'संनिहितस्येव'-"कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः। अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव // अशुभा पृथिवी कृत्स्नाद्यभूतमपि वर्ण्यते। स्पष्टाभं निर्विकल्पं च भावनाबलनिर्मितम् // " प्रमाणवा० 2. 282, 284 68. 9. 'प्रमाणवातिके'-प्रमाणवा० 1. 34; 1. 36; 1. 122-287 69. 3. 'विकल्प'-"न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता // " प्रमाणवा० 2.283 70. 6. 'विषय-"मानं द्विविधं विषयद्वैविध्यात् शक्त्यशक्तितः / अर्थक्रियायां केशादिर्नार्थोऽनधिमोक्षतः // सदृशासदृशत्वाच्च विषयाविषयत्वतः। शब्दस्यान्यनिमित्तानां भावे धी सदसत्त्वतः / / अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् / अन्यत् संवृतिसत् प्रोक्तं ते स्व-सामान्यलक्षणे // " प्रमाणवा० 2. 1-3 / न्याय० ता० पृ० 12-13. 71. 1 'ग्राह्यः'-भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः। हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् // कार्य ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् / तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते // " प्रमाणवा० 2. 247, 248; हेतुभावादृते नान्या ग्राह्यता नाम काचन / तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्ममुच्यते // " प्रमाणवा० 2. 224.
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380